Saṃhitā | Sāa-Pāṭha | Labels | Parse | ||
a. | sám bhū́myā ántā dhvasirā́ adṛkṣata | sám bhū́myāḥ ántāḥ = dhvasirā́ḥ } adṛkṣata | M | — —◡ —— ◡◡◡ ◡—◡◡ | (12) |
b. | índrāvaruṇā diví ghóṣa ā́ruhat | índrāvaruṇā = diví ghóṣaḥ ā́ aruhat | M | ——◡◡— ◡◡ —◡ —◡— | (12) |
c. | ásthur jánānām úpa mā́m árātayo | ásthuḥ jánānām = úpa mā́m } árātayaḥ | M | —— ◡—— ◡◡ — ◡—◡— | (12) |
d. | arvā́g ávasā havanašrutā́ gatam | arvā́k ávasā = havanašrutā ā́ gatam | M | —— ◡◡— ◡◡—◡— ◡— | (12) |
Labels: | M: genre M |
Aufrecht: | sám bhū́myā ántā dhvasirā́ adṛkṣaténdrāvaruṇā diví ghóṣa ā́ruhat ásthur jánānām úpa mā́m árātayo 'rvā́g ávasā havanašrutā́ gatam |
Pada-Pāṭha: | sam | bhūmyāḥ | antāḥ | dhvasirāḥ | adṛkṣata | indrāvaruṇā | divi | ghoṣaḥ | ā | aruhat | asthuḥ | janānām | upa | mām | arātayaḥ | arvāk | avasā | havana-šrutā | ā | gatam |
Van Nooten & Holland (2nd ed.): | sám bhū́=myā ántā dhvasirā́=adṛkṣat<a> <í>ndrāvaruṇā diví ghóṣa ā́=ruhat ásthur jánānām úpa mā́=m árātayo <a>rvā́=g ávasā havanašrutā́=gatam [buggy OCR; check source] |
Griffith: | The boundaries of earth were seen all dark with dust: O Indra-Varuna, the shout went up to heaven. The enmities of the people compassed me about. Ye heard my calling and ye came to me with help. |
Geldner: | " Die Enden der Erde schienen verfinstert, zum Himmel ist das Geschrei emporgestiegen, Indra und Varuna. Wider mich hat sich die Missgunst der Völker erhoben; kommet näher mit eurem Beistand, ihr Ruferhörer!" [Google Translate] |
previous stanza | next stanza | back to results | new search