Rig-Veda 7.083.03

SaṃhitāSāša-PāṭhaLabels    Parse
a.     sám bhū́myā ántā dhvasirā́ adṛkṣata      sám bhū́myāḥ ántāḥ = dhvasirā́ḥ } adṛkṣata      M        —   —◡   ——   ◡◡◡   ◡—◡◡   (12)
b.     índrāvaruṇā diví ghóṣa ā́ruhat      índrāvaruṇā = diví ghóṣaḥ ā́ aruhat      M        ——◡◡—   ◡◡   —◡   —◡—   (12)
c.     ásthur jánānām úpa mā́m árātayo      ásthuḥ jánānām = úpa mā́m } árātayaḥ      M        ——   ◡——   ◡◡   —   ◡—◡—   (12)
d.     arvā́g ávasā havanašrutā́ gatam      arvā́k ávasā = havanašrutā ā́ gatam      M        ——   ◡◡—   ◡◡—◡—   ◡—   (12)

Labels:M: genre M  
Aufrecht: sám bhū́myā ántā dhvasirā́ adṛkṣaténdrāvaruṇā diví ghóṣa ā́ruhat
ásthur jánānām úpa mā́m árātayo 'rvā́g ávasā havanašrutā́ gatam
Pada-Pāṭha: sam | bhūmyāḥ | antāḥ | dhvasirāḥ | adṛkṣata | indrāvaruṇā | divi | ghoṣaḥ | ā | aruhat | asthuḥ | janānām | upa | mām | arātayaḥ | arvāk | avasā | havana-šrutā | ā | gatam
Van Nooten & Holland (2nd ed.): sám bhū́=myā ántā dhvasirā́=adṛkṣat<a> <í>ndrāvaruṇā diví ghóṣa ā́=ruhat
ásthur jánānām úpa mā́=m árātayo <a>rvā́=g ávasā havanašrutā́=gatam [buggy OCR; check source]
Griffith: The boundaries of earth were seen all dark with dust: O Indra-Varuna, the shout went up to heaven.
The enmities of the people compassed me about. Ye heard my calling and ye came to me with help.
Geldner: " Die Enden der Erde schienen verfinstert, zum Himmel ist das Geschrei emporgestiegen, Indra und Varuna. Wider mich hat sich die Missgunst der Völker erhoben; kommet näher mit eurem Beistand, ihr Ruferhörer!" [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search