Rig-Veda 7.083.02

SaṃhitāSāša-PāṭhaLabels    Parse
a.     yátrā náraḥ samáyante kṛtádhvajo      yátrā+ náraḥ = samáyante?_ } kṛtádhvajaḥ      M        ——   ◡—   ◡◡——   ◡—◡—   (12)
b.     yásminn ājā́ bhávati kíṃ caná priyám      yásmin ājā́ = bhávati kím } caná priyám      M        ——   ——   ◡◡◡   —   ◡—   ◡—   (12)
c.     yátrā bháyante bhúvanā suvardṛ́šas      yátrā+ bháyante?_ = bhúvanā } svardṛ́šaḥ      M        ——   ◡——   ◡◡—   ◡—◡—   (12)
d.     tátrā na indrāvaruṇā́dhi vocatam      tátrā+ naḥ indrā =varuṇā ádhi vocatam      M        ——   ◡   ——◡◡—◡   —◡—   (12)

Labels:M: genre M  
Aufrecht: yátrā náraḥ samáyante kṛtádhvajo yásminn ājā́ bhávati kíṃ caná priyám
yátrā bháyante bhúvanā svardṛ́šas tátrā na indrāvaruṇā́dhi vocatam
Pada-Pāṭha: yatra | naraḥ | sam-ayante | kṛta-dhvajaḥ | yasmin | ājā | bhavati | kim | cana | priyam | yatra | bhayante | bhuvanā | svaḥ-dṛšaḥ | tatra | naḥ | indrāvaruṇā | adhi | vocatam
Van Nooten & Holland (2nd ed.): yátrā náraḥ samáyante kṛtádhvajo yásminn ājā́ bhávati kíṃ caná priyám
yátrā bháyante bhúvanā s<u>vardṛšas tátrā na indrāvaruṇā́dhi vocatam [buggy OCR; check source]
Griffith: Where heroes come together with their banners raised, in the encounter where is naught for us to love,
Where all things that behold the light are terrified, there did ye comfort us, O Indra-Varuna.
Geldner: " Wo die Männer mit aufgesteckten Bannern aneinander geraten, in der Schlacht, wo nichts Liebes geschieht, wo alle Geschöpfe, die das Sonnenlicht schauen, Furcht bekommen, in dieser seid unsere Verteidiger, Indra und Varuna!" [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search