Rig-Veda 7.082.09

SaṃhitāSāša-PāṭhaLabels    Parse
a.     asmā́kam indrāvaruṇā bháre-bhare      asmā́kam indrā =varuṇā } bháre-bhare-_      M        ——◡   ——◡◡—   ◡—◡—   (12)
b.     puroyodhā́ bhavataṃ kṛṣṭiojasā      puroyodhā́ = bhavatam kṛṣṭyojasā      M        ◡———   ◡◡—   —◡—◡—   (12)
c.     yád vāṃ hávanta ubháye ádha spṛdhí      yát vām hávante-_ = ubháye-_ } ádha spṛdhí      M        —   —   ◡—◡   ◡◡◡   ◡—   ◡◡   (12)
d.     náras tokásya tánayasya sātíṣu      náraḥ tokásya = tánayasya sātíṣu      M        ◡—   ——◡   ◡◡—◡   —◡◡   (12)

Labels:M: genre M  
Aufrecht: asmā́kam indrāvaruṇā bháre bhare puroyodhā́ bhavataṃ kṛṣṭyojasā
yád vāṃ hávanta ubháye ádha spṛdhí náras tokásya tánayasya sātíṣu
Pada-Pāṭha: asmākam | indrāvaruṇā | bhare--bhare | puraḥ-yodhā | bhavatam | kṛṣṭi-ojasā | yat | vām | havante | ubhaye | adha | spṛdhi | naraḥ | tokasya | tanayasya | sātiṣu
Van Nooten & Holland (2nd ed.): asmā́=kam indrāvaruṇā bháre-bhare puroyodhā́=bhavataṃ kṛṣṭ<i>ojasā
yád vāṃ hávanta ubháye ádha spṛdhí náras tokásya tánayasya sātíṣu [buggy OCR; check source]
Griffith: In battle after battle, Indra-Varuna, be ye our Champions, ye who are the peoples' strength,
When both opposing bands invoke you for the fight, and men that they may gain offspring and progeny.
Geldner: Seid in jedem Kampfe unsere Vorkämpfer, Indra und Varuna, in denen die Stärke der Völker liegt, gerade dann, wenn euch die beiderseitigen Mannen im Wettstreit anrufen, wenn es gilt, leiblichen Samen zu gewinnen. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search