Saṃhitā | Sāa-Pāṭha | Labels | Parse | ||
a. | mahé šulkā́ya váruṇasya nú tviṣá | mahé-_ šulkā́ya = váruṇasya nú tviṣé?_ | M | ◡— ——◡ ◡◡—◡ — ◡◡ | (12) |
b. | ójo mimāte dhruvám asya yát suvám | ójaḥ mimāte?_ = dhruvám asya yát svám | M | —— ◡—— ◡◡ —◡ — ◡— | (12) |
c. | ájāmim anyáḥ šnatháyantam ā́tirad | ájāmim anyáḥ = šnatháyantam ā́ átirat | M | ◡—◡ —— ◡◡—◡ —◡— | (12) |
d. | dabhrébhir anyáḥ prá vṛṇoti bhū́yasaḥ | dabhrébhiḥ anyáḥ = prá vṛṇoti bhū́yasaḥ | M | ——◡ —— ◡ ◡—◡ —◡— | (12) |
Labels: | M: genre M |
Aufrecht: | mahé šulkā́ya váruṇasya nú tviṣá ójo mimāte dhruvám asya yát svám ájāmim anyáḥ šnatháyantam ā́tirad dabhrébhir anyáḥ prá vṛṇoti bhū́yasaḥ |
Pada-Pāṭha: | mahe | šulkāya | varuṇasya | nu | tviṣe | ojaḥ | mimāteiti | dhruvam | asya | yat | svam | ajāmim | anyaḥ | šnathayantam | ā | atirat | dabhrebhiḥ | anyaḥ | pra | vṛṇot i | bhūyasaḥ |
Van Nooten & Holland (2nd ed.): | mahé šulkā́=ya váruṇasya nú tviṣá ójo mimāte dhruvám asya yát s<u>vám ájāmim anyáḥ šnatháyantam ā́tirad dabhṛ́bhir anyáḥ prá vṛṇoti bhū́yasaḥ [buggy OCR; check source] |
Griffith: | That Varuna's high worth may shine preeminent, these Twain have measured each his proper power and might. The One subdueth the destructive enemy; the Other with a few furthereth many a man. |
Geldner: | Um einen hohen Preis, um den Machtglanz eben des Varuna, messen beide ihre Stärke, die dauernd diesem gehört. Während der eine dem mordenden Fremdling Einhalt tut, wehrt der andere mit Wenigen die überzahl ab. [Google Translate] |
previous stanza | next stanza | back to results | new search