Rig-Veda 7.082.05

SaṃhitāSāša-PāṭhaLabels    Parse
a.     índrāvaruṇā yád imā́ni cakráthur      índrāvaruṇā = yát imā́ni cakráthuḥ      M        ——◡◡—   ◡   ◡—◡   —◡—   (12)
b.     víšvā jātā́ni bhúvanasya majmánā      víšvā jātā́ni = bhúvanasya majmánā      M        ——   ——◡   ◡◡—◡   —◡—   (12)
c.     kṣémeṇa mitró váruṇaṃ duvasyáti      kṣémeṇa mitráḥ = váruṇam } duvasyáti      M        ——◡   ——   ◡◡—   ◡—◡◡   (12)
d.     marúdbhir ugráḥ šúbham anyá īyate      marúdbhiḥ ugráḥ = šúbham anyáḥ īyate-_      M        ◡—◡   ——   ◡◡   —◡   —◡—   (12)

Labels:M: genre M  
Aufrecht: índrāvaruṇā yád imā́ni cakráthur víšvā jātā́ni bhúvanasya majmánā
kṣémeṇa mitró váruṇaṃ duvasyáti marúdbhir ugráḥ šúbham anyá īyate
Pada-Pāṭha: indrāvaruṇā | yat | imāni | cakrathuḥ | višvā | jātāni | bhuvanasya | majmanā | kṣemeṇa | mitraḥ | varuṇam | duvasyati | marut-bhiḥ | ugraḥ | šubham | anyaḥ | īyate
Van Nooten & Holland (2nd ed.): índrāvaruṇā yád imā́ni cakráthur víšvā jātā́ni bhúvanasya majmánā
kṣémeṇa mitró váruṇaṃ duvasyáti maṛ́dbhir ugráḥ šúbham anyá īyate [buggy OCR; check source]
Griffith: O Indra-Varuna, as ye created all these creatures of the world by your surpassing might,
In peace and quiet Mitra waits on Varuna, the Other, awful, with the Maruis seeks renown.
Geldner: Indra und Varuna! Als ihr all diese Geschöpfe der Welt in ganzem Umfang erschaffen hattet, erweist Mitra durch Frieden dem Varuna die schuldige Ehre; der andere fährt als Mächtiger mit den Marut im Prunkzug. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search