Rig-Veda 7.082.04

SaṃhitāSāša-PāṭhaLabels    Parse
a.     yuvā́m íd yutsú pṛ́tanāsu váhnayo      yuvā́m ít yutsú = pṛ́tanāsu váhnayaḥ      M        ◡—   —   —◡   ◡◡—◡   —◡—   (12)
b.     yuvā́ṃ kṣémasya prasavé mitájñavaḥ      yuvā́m kṣémasya = prasavé-_ } mitájñavaḥ      M        ◡—   ———   ◡◡—   ◡—◡—   (12)
c.     īšānā́ vásva ubháyasya kāráva      īšānā́ vásvaḥ = ubháyasya kārávaḥ      M        ———   —◡   ◡◡—◡   —◡◡   (12)
d.     índrāvaruṇā suhávā havāmahe      índrāvaruṇā = suhávā } havāmahe-_      M        ——◡◡—   ◡◡—   ◡—◡—   (12)

Labels:M: genre M  
Aufrecht: yuvā́m íd yutsú pṛ́tanāsu váhnayo yuvā́ṃ kṣémasya prasavé mitájñavaḥ
īšānā́ vásva ubháyasya kāráva índrāvaruṇā suhávā havāmahe
Pada-Pāṭha: yuvām | it | yut-su | pṛtanāsu | vahnayaḥ | yuvām | kṣemasya | pra-save | mita-jñavaḥ | īšānā | vasvaḥ | ubhayasya | kāravaḥ | indrāvaruṇā | su-havā | havāmahe
Van Nooten & Holland (2nd ed.): yuvā́=m íd yutsú pṛtanāsu váhnayo yuvā́=ṃ kṣémasya prasavé mitájñavaḥ
īšānā́ vásva ubháyasya kāráva índrāvaruṇā suhávā havāmahe [buggy OCR; check source]
Griffith: In battels and in frays we ministering priests, kneeling upon our knees for furtherance of our weal,
Invoke you, only you, the Lords of twofold wealth, you prompt to hear, we bards, O Indra-Varuna.
Geldner: Euch rufen die Wagenlenker in den Kämpfen, in den Schlachten, euch rufen in der Tätigkeit des Friedens wir Dichter mit aufgestemmten Knieen, o Indra und Varuna, die ihr über das beiderseitige Gut gebietet, und euch gern rufen lasset. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search