Rig-Veda 7.082.03

SaṃhitāSāša-PāṭhaLabels    Parse
a.     ánu apā́ṃ khā́ni atṛntam ójasā      ánu apā́m = khā́ni atṛntam ójasā      M        ◡◡   ◡—   —◡   ◡—◡   —◡—   (12)
b.     ā́ sū́riyam airayataṃ diví prabhúm      ā́ sū́ryam = airayatam } diví prabhúm      M        —   —◡◡   —◡◡—   ◡—   ◡—   (12)
c.     índrāvaruṇā máde asya māyíno      índrāvaruṇā = máde-_ asya māyínaḥ      M        ——◡◡—   ◡◡   —◡   —◡—   (12)
d.     ápinvatam apítaḥ pínvataṃ dhíyaḥ      ápinvatam = apítaḥ pínvatam dhíyaḥ      M        ◡—◡◡   ◡◡—   —◡—   ◡—   (12)

Labels:M: genre M  
Aufrecht: ánv apā́ṃ khā́ny atṛntam ójasā́ sū́ryam airayataṃ diví prabhúm
índrāvaruṇā máde asya māyínó 'pinvatam apítaḥ pínvataṃ dhíyaḥ
Pada-Pāṭha: anu | apām | khāni | atṛntam | ojasā | sūryam | airayatam | divi | pra-bhum | indrāvaruṇā | made | asya | māyinaḥ | apinvatam | apitaḥ | pinvatam | dhiyaḥ
Van Nooten & Holland (2nd ed.): án<u> apā́=ṃ khā́=n<i> atṛntam ójasā <ā́=> sū́=r<i>yam airayataṃ diví prabhúm
índrāvaruṇā máde asya māyíno <á>pinvatam apítaḥ pínvataṃ dhíyaḥ [buggy OCR; check source]
Griffith: Ye with your strength have pierced the fountains of the floods: the Sun have ye brought forward as the Lord in heaven.
Cheered by this magic draught ye, Indra-Varuna, made the dry places stream, made songs of praise flow forth.
Geldner: Ihr öffnetet die Schleusen der Gewässer mit Kraft, ihr brachtet den Surya an den Himmel als das herrschende Gestirn. Indra und Varuna, im Rausche dieses zauberkräftigen Soma schwellet ihr die versiegten Flüsse an. Schwellet die frommen Gedanken an! [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search