Rig-Veda 7.066.10

SaṃhitāSāša-PāṭhaLabels    Parse
a.     bahávaḥ sū́racakṣaso      bahávaḥ sū́racakṣasaḥ      M        ◡◡—   —◡—◡—   (8)
b.     agnijihvā́ ṛtāvṛ́dhaḥ      agnijihvā́ḥ ṛtāvṛ́dhaḥ      MR        —◡—◡   ◡—◡—   (8)
c.     trī́ṇi yé yemúr vidáthāni dhītíbhir      trī́ṇi yé?_ yemúḥ = vidáthāni dhītíbhiḥ      M        —◡   —   ——   ◡◡—◡   —◡—   (12)
d.     víšvāni páribhūtibhiḥ      víšvāni páribhūtibhiḥ      M        ——◡   ◡◡—◡—   (8)

Labels:M: genre M   R: repeated line  
Aufrecht: bahávaḥ sū́racakṣaso 'gnijihvā́ ṛtāvṛ́dhaḥ
trī́ṇi yé yemúr vidáthāni dhītíbhir víšvāni páribhūtibhiḥ
Pada-Pāṭha: bahavaḥ | sūra-cakṣasaḥ | agni-jihvāḥ | ṛta-vṛdhaḥ | trīṇi | ye | yemuḥ | vi dathāni | dhīti-bhiḥ | višvāni | paribhūti-bhiḥ
Van Nooten & Holland (2nd ed.): bahávaḥ sū́=racakṣaso <a>gnijihvā́=ṛtāvṛdhaḥ
trī́ṇi yé yemúr vidáthāni dhītíbhir víšvāni páribhūtibhiḥ [buggy OCR; check source]
Griffith: Many are they who strengthen Law, Sun-eyed, with Agni for their tongue,
They who direct the three great gatherings with their thoughts, yea, all things with surpassing might.
Geldner: Viele sind die Götter, die das Sonnenauge und die Agnizunge haben, die Wahrheitsmehrer. Die, welche durch ihre Einsicht die drei Erkenntnisse, durch ihr übergewicht alle Erkenntnisse lenken; [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search