Rig-Veda 7.065.05

SaṃhitāSāša-PāṭhaLabels    Parse
a.     eṣá stómo varuṇa mitra túbhyaṃ      eṣá stómaḥ = varuṇa mitra túbhyam      MR        ——   ——   ◡◡◡   —◡   ——   (11)
b.     sómaḥ šukró ná vāyáve ayāmi      sómaḥ šukráḥ ná+_ = vāyáve-_ } ayāmi      MR        ——   ——   ◡   —◡◡   ◡—◡   (11)
c.     aviṣṭáṃ dhíyo jigṛtám púraṃdhīr      aviṣṭám dhíyaḥ = jigṛtám } púraṃdhīḥ      MR        ◡——   ◡—   ◡◡—   ◡——   (11)
d.     yūyám pāta suastíbhiḥ sádā naḥ      yūyám pāta = svastíbhiḥ } sádā naḥ      MR        ——   —◡   ◡—◡—   ◡—   —   (11)

Labels:M: genre M   R: repeated line  
Aufrecht: eṣá stómo varuṇa mitra túbhyaṃ sómaḥ šukró ná vāyáve 'yāmi
aviṣṭáṃ dhíyo jigṛtám púraṃdhīr yūyám pāta svastíbhiḥ sádā naḥ
Pada-Pāṭha: eṣaḥ | stomaḥ | varuṇa | mitra | tubhyam | somaḥ | šukraḥ | na | vāyave | ayāmi | aviṣṭam | dhiyaḥ | jigṛtam | puram-dhīḥ | yūyam | pāta | svasti-bhiḥ | sadā | naḥ
Van Nooten & Holland (2nd ed.): eṣá stómo varuṇa mitra túbhyaṃ sómaḥ šukró ná vāyáve <a>yāmi
aviṣṭáṃ dhíyo jigṛtám púraṃdhīr yūyám pāta s<u>astíbhiḥ sádā naḥ [buggy OCR; check source]
Griffith: To you this laud, O Varuna and Mitra, is offered, like bright Soma juice to Vayu.
Favour our songs of praise, wake thought and spirit. Preserve us evermore, ye Gods, with blessings.
Geldner: Dieses Loblied ist dir, Mitra und dir, Varuna dargebracht wie der klare Soma dem Vayu. Begünstiget die Gebete, erwecket die Freigebigkeit!   -   Behütet ihr uns immerdar mit eurem Segen! [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search