Rig-Veda 7.064.04

SaṃhitāSāša-PāṭhaLabels    Parse
a.     yó vāṃ gártam mánasā tákṣad etám      yáḥ vām gártam = mánasā tákṣat etám      M        —   —   ——   ◡◡—   —◡   ——   (11)
b.     ūrdhvā́ṃ dhītíṃ kṛṇávad dhāráyac ca      ūrdhvā́m dhītím = kṛṇávat dhāráyat ca      M        ——   ——   ◡◡—   —◡—   ◡   (11)
c.     ukṣéthām mitrāvaruṇā ghṛténa      ukṣéthām mitrā =varuṇā } ghṛténa      M        ———   ——◡◡—   ◡—◡   (11)
d.     tā́ rājānā sukṣitī́s tarpayethām      tā́ rājānā = sukṣitī́ḥ tarpayethām      M        —   ———   —◡—   —◡——   (11)

Labels:M: genre M  
Aufrecht: yó vāṃ gártam mánasā tákṣad etám ūrdhvā́ṃ dhītíṃ kṛṇávad dhāráyac ca
ukṣéthām mitrāvaruṇā ghṛténa tā́ rājānā sukṣitī́s tarpayethām
Pada-Pāṭha: yaḥ | vām | gartam | manasā | takṣat | etam | ūrdhvām | dhītim | kṛṇavat | dhārayat | ca | ukṣethām | mitrāvaruṇā | ghṛtena | tā | rājānā | su-kṣitīḥ | tarpayethām
Van Nooten & Holland (2nd ed.): yó vāṃ gártam mánasā tákṣad etám ūrdhvā́ṃ dhītíṃ kṛṇávad dhāráyac ca
ukṣéthām mitrāvaruṇā ghṛténa tā́ rājānā sukṣitī́s tarpayethām [buggy OCR; check source]
Griffith: Him who hath wrought for you this car in spirit, who makes the song rise upward and sustains it,
Bedew with fatness, Varuna nd Mitra ye Kings, make glad the pleasant dwelling-places.
Geldner: Wer euch im Geiste diesen Hochsitz zimmert, wer das Gedicht emporrichten und festmachen wird, den besprenget mit Schmalz und tränket die schönen Fluren, ihr Könige Mitra und Varuna! [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search