Rig-Veda 7.064.03

SaṃhitāSāša-PāṭhaLabels    Parse
a.     mitrás tán no váruṇo devó aryáḥ      mitráḥ tát naḥ = váruṇaḥ deváḥ aryáḥ      M        ——   —   —   ◡◡—   —◡   ——   (11)
b.     prá sā́dhiṣṭhebhiḥ pathíbhir nayantu      prá sā́dhiṣṭhebhiḥ = pathíbhiḥ } nayantu      M        ◡   ————   ◡◡—   ◡—◡   (11)
c.     brávad yáthā na ā́d aríḥ sudā́sa      brávat yáthā naḥ = ā́t aríḥ } sudā́se-_      M        ◡—   ◡—   ◡   —   ◡—   ◡—◡   (11)
d.     iṣā́ madema sahá devágopāḥ      iṣā́ madema = sahá devágopāḥ      M        ◡—   ◡—◡   ◡◡   —◡——   (11)

Labels:M: genre M  
Aufrecht: mitrás tán no váruṇo devó aryáḥ prá sā́dhiṣṭhebhiḥ pathíbhir nayantu
brávad yáthā na ā́d aríḥ sudā́sa iṣā́ madema sahá devágopāḥ
Pada-Pāṭha: mitraḥ | tat | naḥ | varuṇaḥ | devaḥ | aryaḥ | pra | sādhiṣṭhebhiḥ | pathi-bhiḥ | nayantu | bravat | yathā | naḥ | āt | ariḥ | su-dāse | iṣā | madema | saha | deva-gopāḥ
Van Nooten & Holland (2nd ed.): mitrás tán no váruṇo devó aryáḥ prá sā́dhiṣṭhebhiḥ pathíbhir nayantu
brávad yáthā na ā́d aríḥ sudā́sa iṣā́ madema sahá devágopāḥ [buggy OCR; check source]
Griffith: May the dear God, and Varuna and Mitra conduct us by the most effective pathways,
That foes may say unto Sudas our chieftain, May, we, too, joy in food with Gods to guard us.
Geldner: Dahin mögen Mitra, Gott Varuna, der Herr, uns auf den richtigsten Wegen führen, dass dann der hohe Herr uns dem freigebigen Sudas empfehlen möge. Wir möchten unter dem Schutze der Götter mit im Genuss schwelgen. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search