Rig-Veda 7.064.02

SaṃhitāSāša-PāṭhaLabels    Parse
a.     ā́ rājānā maha ṛtasya gopā      ā́ rājānā = mahaḥ ṛtasya gopā      M        —   ———   ◡◡   ◡—◡   ——   (11)
b.     síndhupatī kṣatriyā yātam arvā́k      síndhupatī?_ = kṣatriyā yātam arvā́k      M        —◡◡—   —◡—   —◡   ——   (11)
c.     íḷāṃ no mitrāvaruṇotá vṛṣṭím      íḷām naḥ mitrā =varuṇā utá vṛṣṭím      M        ◡—   —   ——◡◡—◡   ——   (11)
d.     áva divá invataṃ jīradānū      áva diváḥ = invatam jīradānū+_      M        ◡◡   ◡◡   —◡—   —◡——   (11)

Labels:M: genre M  
Aufrecht: ā́ rājānā maha ṛtasya gopā síndhupatī kṣatriyā yātam arvā́k
íḷāṃ no mitrāvaruṇotá vṛṣṭím áva divá invataṃ jīradānū
Pada-Pāṭha: ā | rājānā | mahaḥ | ṛtasya | gopā | sindhupatī itisindhu-patī | kṣatriyā | yātam | arvāk | iḷām | naḥ | mitrāvaruṇā | uta | vṛṣṭim | ava | divaḥ | invatam | jīradānū iti jīra-dānū
Van Nooten & Holland (2nd ed.): ā́ rājānā maha ṛtasya gopā síndhupatī kṣatriyā yātam arvā́k
íḷāṃ no mitrāvaruṇotá vṛṣṭím áva divá invataṃ jīradānū [buggy OCR; check source]
Griffith: Kings, guards of rrtighty everlasting Order, come hitherward, ye Princes, Lords of Rivers.
Send us from heaven, O Varuna and Mitra, rain and sweet food, ye who pour down your bounties.
Geldner: Kommet heran, ihr Könige, ihr Hüter des grossen Gesetzes, ihr Herren der Flüsse, ihr Fürstliche! Sendet uns vom Himmel herab Segen und Regen, Mitra und Varuna, ihr Raschgebende! [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search