Rig-Veda 7.061.04

SaṃhitāSāša-PāṭhaLabels    Parse
a.     šáṃsā mitrásya váruṇasya dhā́ma      šáṃsā+ mitrásya = váruṇasya dhā́ma      M        ——   ——◡   ◡◡—◡   —◡   (11)
b.     šúṣmo ródasī badbadhe mahitvā́      šúṣmaḥ ródasī+_ = badbadhe?_ } mahitvā́      M        ——   —◡—   —◡—   ◡——   (11)
c.     áyan mā́sā áyajvanām avī́rāḥ      áyan mā́sāḥ = áyajvanām } avī́rāḥ      M        ◡—   —◡   ◡—◡—   ◡——   (11)
d.     prá yajñámanmā vṛjánaṃ tirāte      prá yajñámanmā = vṛjánam } tirāte?_      M        ◡   —◡——   ◡◡—   ◡——   (11)

Labels:M: genre M  
Aufrecht: šáṃsā mitrásya váruṇasya dhā́ma šúṣmo ródasī badbadhe mahitvā́
áyan mā́sā áyajvanām avī́rāḥ prá yajñámanmā vṛjánaṃ tirāte
Pada-Pāṭha: šaṃsā | mitrasya | varuṇasya | dhāma | šuṣmaḥ | rodasī iti | badbadhe | mahi-tvā | ayan | māsāḥ | ayajvanām | avīrāḥ | pra | yajña-manmā | vṛjanam | tirāte
Van Nooten & Holland (2nd ed.): šáṃsā mitrásya váruṇasya dhā́ma šúṣmo ródasī badbadhe mahitvā́
áyan mā́sā áyajvanām avī́rāḥ prá yajñámanmā vṛjánaṃ tirāte [buggy OCR; check source]
Griffith: I praise the strength of Varuna and Mitra that strength, by mightiness, keeps both worlds asunder.
Heroless pass the months of the ungodly he who loves sacrifice makes his home enduring.
Geldner: Ich will das Werk von Mitra und Varuna preisen; ihr Eifer hält Himmel und Erde mächtig in Schranken. Die Monde sollen den Opferlosen ohne Söhne vergehen; der Opferwillige soll seinen Anhang mehren. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search