Saṃhitā | Sāa-Pāṭha | Labels | Parse | ||
a. | dadhikrā́vā prathamó vājí' árvā | dadhikrā́vā = prathamáḥ vājī́?_ árvā | M | ◡——— ◡◡— —◡ —— | (11) |
b. | ágre ráthānām bhavati prajānán | ágre-_ ráthānām = bhavati } prajānán | M | —— ◡—— ◡◡— ◡—— | (11) |
c. | saṃvidāná uṣásā sū́riyeṇa | saṃvidānáḥ = uṣásā sū́ryeṇa | M | —◡—◡ ◡◡— —◡—◡ | (11) |
d. | ādityébhir vásubhir áňgirobhiḥ | ādityébhiḥ = vásubhiḥ áňgirobhiḥ | M | ———— ◡◡◡ —◡—— | (11) |
Labels: | M: genre M |
Aufrecht: | dadhikrā́vā prathamó vājy árvā́gre ráthānām bhavati prajānán saṃvidāná uṣásā sū́ryeṇādityébhir vásubhir áňgirobhiḥ |
Pada-Pāṭha: | dadhi-krāvā | prathamaḥ | vājī | arvā | agre | rathānām | bhavati | pra-jānan | sam-vidānaḥ | uṣasā | sūryeṇa | ādityebhiḥ | vasu-bhiḥ | aňgiraḥ-bhiḥ |
Van Nooten & Holland (2nd ed.): | dadhikrā́=vā prathamó vāj<ī́=> árvā <á>gre ráthānām bhavati prajānán saṃvidāná uṣásā sū́=r<i>yeṇ<a> ādityébhir vásubhir áňgirobhiḥ [buggy OCR; check source] |
Griffith: | Foremost is Dadhikravan, vigorous courser; in forefront of the cars, his way he knoweth, Closely allied with Surya and with Morning, Adityas, and Angirases, and Vasus. |
Geldner: | Dadhikravan erscheint als der erste siegreiche Renner an der Spitze der Götterwagen, des Weges kundig, im Verein mit Usas, Surya, den Aditya' s, den Vasu' s, den Angiras'. [Google Translate] |
previous stanza | next stanza | back to results | new search