Rig-Veda 7.044.04

SaṃhitāSāša-PāṭhaLabels    Parse
a.     dadhikrā́vā prathamó vājí' árvā      dadhikrā́vā = prathamáḥ vājī́?_ árvā      M        ◡———   ◡◡—   —◡   ——   (11)
b.     ágre ráthānām bhavati prajānán      ágre-_ ráthānām = bhavati } prajānán      M        ——   ◡——   ◡◡—   ◡——   (11)
c.     saṃvidāná uṣásā sū́riyeṇa      saṃvidānáḥ = uṣásā sū́ryeṇa      M        —◡—◡   ◡◡—   —◡—◡   (11)
d.     ādityébhir vásubhir áňgirobhiḥ      ādityébhiḥ = vásubhiḥ áňgirobhiḥ      M        ————   ◡◡◡   —◡——   (11)

Labels:M: genre M  
Aufrecht: dadhikrā́vā prathamó vājy árvā́gre ráthānām bhavati prajānán
saṃvidāná uṣásā sū́ryeṇādityébhir vásubhir áňgirobhiḥ
Pada-Pāṭha: dadhi-krāvā | prathamaḥ | vājī | arvā | agre | rathānām | bhavati | pra-jānan | sam-vidānaḥ | uṣasā | sūryeṇa | ādityebhiḥ | vasu-bhiḥ | aňgiraḥ-bhiḥ
Van Nooten & Holland (2nd ed.): dadhikrā́=vā prathamó vāj<ī́=> árvā <á>gre ráthānām bhavati prajānán
saṃvidāná uṣásā sū́=r<i>yeṇ<a> ādityébhir vásubhir áňgirobhiḥ [buggy OCR; check source]
Griffith: Foremost is Dadhikravan, vigorous courser; in forefront of the cars, his way he knoweth,
Closely allied with Surya and with Morning, Adityas, and Angirases, and Vasus.
Geldner: Dadhikravan erscheint als der erste siegreiche Renner an der Spitze der Götterwagen, des Weges kundig, im Verein mit Usas, Surya, den Aditya' s, den Vasu' s, den Angiras'. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search