Rig-Veda 7.044.03

SaṃhitāSāša-PāṭhaLabels    Parse
a.     dadhikrā́vāṇam bubudhānó agním      dadhikrā́vāṇam = bubudhānáḥ agním      M        ◡————   ◡◡—◡   ——   (11)
b.     úpa bruva uṣásaṃ sū́riyaṃ gā́m      úpa bruve-_ = uṣásam sū́ryam gā́m      M        ◡—   ◡◡   ◡◡—   —◡—   —   (11)
c.     bradhnám mām̆šcatór váruṇasya babhrúṃ      bradhnám mām̆šcatóḥ = váruṇasya babhrúm      M        ——   —◡—   ◡◡—◡   ——   (11)
d.     té víšvāsmád duritā́ yāvayantu      té?_ víšvā asmát = duritā́ yāvayantu      M        —   ———   ◡◡—   —◡—◡   (11)

Labels:M: genre M  
Aufrecht: dadhikrā́vāṇam bubudhānó agním úpa bruva uṣásaṃ sū́ryaṃ gā́m
bradhnám mām̆šcatór váruṇasya babhrúṃ té víšvāsmád duritā́ yāvayantu
Pada-Pāṭha: dadhi-krāvāṇam | bubudhānaḥ | agnim | upa | bruve | uṣasam | sūryam | gām | bradhnam | māṃšcatoḥ | varuṇasya | babhrum | te | višvā | asmat | duḥ-itā | yavayantu
Van Nooten & Holland (2nd ed.): dadhikrā́=vāṇam bubudhānó agním úpa bruva uṣásaṃ sū́=r<i>yaṃ gā́m
bradhnám mām̆šcatór váruṇasya babhṛ́ṃ té víšvāsmád duritā́ yāvayantu [buggy OCR; check source]
Griffith: While I am thus arousing Dadhikravan I speak to Agni, Earth, and Dawn, and Surya,
The red, the brown of Varuna ever mindful: may they ward off from us all grief and trouble.
Geldner: Früh erwacht richte ich an Dadhikravan, an Agni, Usas, die Sonne, die Kuh meine Bitte, an den Falben des......, an den Braunen des Varuna: Die sollen alle Fährlichkeiten von uns fernhalten. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search