Saṃhitā | Sāa-Pāṭha | Labels | Parse | ||
a. | dadhikrā́m u námasā bodháyanta | dadhikrā́m u+_ = námasā bodháyantaḥ | M | ◡—— ◡ ◡◡— —◡—◡ | (11) |
b. | udī́rāṇā yajñám upaprayántaḥ | udī́rāṇāḥ = yajñám upaprayántaḥ | MR | ◡——— —◡ ◡—◡—— | (11) |
c. | íḷāṃ devī́m barhíṣi sādáyanto | íḷām devī́m = barhíṣi sādáyantaḥ | M | ◡— —— —◡◡ —◡—— | (11) |
d. | ašvínā víprā suhávā huvema | ašvínā víprā = suhávā } huvema | M | —◡— —— ◡◡— ◡—◡ | (11) |
Labels: | M: genre M R: repeated line |
Aufrecht: | dadhikrā́m u námasā bodháyanta udī́rāṇā yajñám upaprayántaḥ íḷāṃ devī́m barhíṣi sādáyanto 'švínā víprā suhávā huvema |
Pada-Pāṭha: | dadhi-krām | oṃ iti | namasā | bodhayantaḥ | ut-īrāṇāḥ | yajñam | upa-prayantaḥ | iḷām | devīm | barhiṣi | sādayantaḥ | ašvinā | viprāḥ | su-havā | huvema |
Van Nooten & Holland (2nd ed.): | dadhikrā́m u námasā bodháyanta udī́rāṇā yajñám upaprayántaḥ íḷāṃ devī́=m barhíṣi sādáyanto <a>švínā víprā suhávā huvema [buggy OCR; check source] |
Griffith: | When, rising, to the sacrifice we hasten, awaking Dadhikras with adorations. Seating on sacred grass the Goddess Ila. let us invoke the sage swift-hearing Asvins. |
Geldner: | Indem wir den Dadhikravan durch Verneigung aufmerksam machen und uns erhebend zum Opfer schreiten und die göttliche Opferlabung auf das Barhis setzen, wollen wir die redekundigen, leicht zu errufenden Asvin anrufen. [Google Translate] |
previous stanza | next stanza | back to results | new search