Rig-Veda 7.039.04

SaṃhitāSāša-PāṭhaLabels    Parse
a.     té hí yajñéṣu yajñíyāsa ū́māḥ      té?_ hí yajñéṣu = yajñíyāsaḥ ū́māḥ      M        —   ◡   ——◡   —◡—◡   ——   (11)
b.     sadhásthaṃ víšve abhí sánti devā́ḥ      sadhástham víšve?_ = abhí sánti devā́ḥ      M        ◡——   —◡   ◡◡   —◡   ——   (11)
c.     tā́m̆ adhvará ušató yakṣi agne      tā́n adhvaré-_ = ušatáḥ yakṣi agne-_      M        —   —◡◡   ◡◡—   —◡   ——   (11)
d.     šruṣṭī́ bhágaṃ nā́satiyā púraṃdhim      šruṣṭī́-_ bhágam = nā́satyā } púraṃdhim      M        ——   ◡—   —◡◡—   ◡——   (11)

Labels:M: genre M  
Aufrecht: té hí yajñéṣu yajñíyāsa ū́māḥ sadhásthaṃ víšve abhí sánti devā́ḥ
tā́m̆ adhvará ušató yakṣy agne šruṣṭī́ bhágaṃ nā́satyā púraṃdhim
Pada-Pāṭha: te | hi | yajñeṣu | yajñiyāsaḥ | ūmāḥ | sadha-stham | višve | abhi | santidevāḥ | tān | adhvare | ušataḥ | yakṣi | agne | šruṣṭī | bhagam | nāsatyā | puram-dhim
Van Nooten & Holland (2nd ed.): té hí yajñéṣu yajñíyāsa ū́māḥ sadhásthaṃ víšve abhí sánti devā́ḥ
tā́=m̆ adhvará ušató yakṣ<i> agne šruṣṭī́ bhágaṃ nā́=sat<i>yā púraṃdhim [buggy OCR; check source]
Griffith: For they are holy aids at sacrifices: all Gods approach the place of congregation.
Bring these, desirous, to our worship, Agni, swift the Nisatyas, Bhaga, and Purandhi.
Geldner: Denn diese bei den Opfern zu verehrenden Helfer, die Götter alle nehmen ihren Platz ein. Opfere, Agni, den Verlangenden im Gottesdienst, bereitwillig dem Bhaga, den Nasatya' s, der Purandhi! [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search