Saṃhitā | Sāa-Pāṭha | Labels | Parse | ||
a. | ápi ṣṭutáḥ savitā́ devó astu | ápi stutáḥ = savitā́ deváḥ astu | M | ◡— ◡— ◡◡— —◡ —◡ | (11) |
b. | yám ā́ cid víšve vásavo gṛṇánti | yám ā́ cit víšve?_ = vásavaḥ } gṛṇánti | M | ◡ — — —— ◡◡— ◡—◡ | (11) |
c. | sá na stómān namasíyaš cáno dhād | sá naḥ stómān = namasyàḥ } cánaḥ dhāt | M | ◡ — —— ◡◡◡— ◡— — | (11) |
d. | víšvebhiḥ pātu pāyúbhir ní sūrī́n | víšvebhiḥ pātu = pāyúbhiḥ } ní sūrī́n | M | ——— —◡ —◡— ◡ —— | (11) |
Labels: | M: genre M |
Aufrecht: | ápi ṣṭutáḥ savitā́ devó astu yám ā́ cid víšve vásavo gṛṇánti sá na stómān namasya |š cáno dhād víšvebhiḥ pātu pāyúbhir ní sūrī́n |
Pada-Pāṭha: | api | stutaḥ | savitā | devaḥ | astu | yam | ā | cit | višve | vasavaḥ | gṛṇanti | saḥ | naḥ | stomān | namasyaḥ | canaḥ | dhāt | višvebhiḥ | pātu | pāyu-bhiḥ | ni | sūrīn |
Van Nooten & Holland (2nd ed.): | ápi ṣṭutáḥ savitā́ devó astu yám ā́ cid víšve vásavo gṛṇánti sá na stómān namas<í>yaš cáno dhād víšvebhiḥ pātu pāyúbhir ní sūrī́=n [buggy OCR; check source] |
Griffith: | Let Savitar the God he hymned with praises, to whom the Vasus, even, all sing glory. Sweet be our lauds to him whose due is worship: may he with all protection guard our princes. |
Geldner: | Savitri, der gepriesene Gott, soll Anteil am Opfer haben, den selbst die Vasu's alle beloben. Der Verehrungswürdige möge unser Loblied gut aufnehmen; er soll mit allen Schützern die Lohnherren behüten. [Google Translate] |
previous stanza | next stanza | back to results | new search