Rig-Veda 7.036.06

SaṃhitāSāša-PāṭhaLabels    Parse
a.     ā́ yát sākáṃ yašáso vāvašānā́ḥ      ā́ yát sākám = yašásaḥ vāvašānā́ḥ      M        —   —   ——   ◡◡—   —◡——   (11)
b.     sárasvatī saptáthī síndhumātā      sárasvatī-_ = saptáthī?_ síndhumātā      M        ◡—◡—   —◡—   —◡——   (11)
c.     yā́ḥ suṣváyanta sudúghāḥ sudhārā́      yā́ḥ suṣváyanta = sudúghāḥ } sudhārā́ḥ      M        —   —◡—◡   ◡◡—   ◡——   (11)
d.     abhí svéna páyasā pī́piyānāḥ      abhí svéna = páyasā pī́pyānāḥ      M        ◡—   —◡   ◡◡—   —◡——   (11)

Labels:M: genre M  
Aufrecht: ā́ yát sākáṃ yašáso vāvašānā́ḥ sárasvatī saptáthī síndhumātā
yā́ḥ suṣváyanta sudúghāḥ sudhārā́ abhí svéna páyasā pī́pyānāḥ
Pada-Pāṭha: ā | yat | sākam | yašasaḥ | vāvašānāḥ | sarasvatī | saptathī | sindhu-mātā | yāḥ | susvayanta | su-dughāḥ | su-dhārāḥ | abhi | svena | payasā | pīpyānāḥ
Van Nooten & Holland (2nd ed.): ā́ yát sākáṃ yašáso vāvašānā́ḥ sárasvatī saptáthī síndhumātā
yā́=ḥ suṣváyanta sudúghāḥ sudhārā́=abhí svéna páyasā pī́=p<i>yānāḥ [buggy OCR; check source]
Griffith: Coming together, glorious, loudly roaring-Sarasvati, Mother of Floods, the seventh-
With copious milk, with fair streams, strongly flowing, full swelling with the volume of their water;
Geldner: Wenn die ehrenwerten Flüsse zusammen verlangend herkommen  -   als siebente die Sarasvati, deren Mutter die Sindhu ist  -   die fruchtbar sind, reiche Milch geben, reich strömen, von ihrer eigenen Milch strotzend  -   [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search