Rig-Veda 7.035.04

SaṃhitāSāša-PāṭhaLabels    Parse
a.     šáṃ no agnír jyótiranīko astu      šám naḥ agníḥ = jyótiranīkaḥ astu      D        —   ◡   ——   —◡◡—◡   —◡   (11)
b.     šáṃ no mitrā́váruṇāv ašvínā šám      šám naḥ mitrā́ =váruṇau ašvínā šám      D        —   —   ——◡◡—   —◡—   —   (11)
c.     šáṃ naḥ sukṛ́tāṃ sukṛtā́ni santu      šám naḥ sukṛ́tām = sukṛtā́ni santu      D        —   —   ◡◡—   ◡◡—◡   —◡   (11)
d.     šáṃ na iṣiró abhí vātu vā́taḥ      šám naḥ iṣiráḥ = abhí vātu vā́taḥ      D        —   ◡   ◡◡◡   ◡◡   —◡   ——   (11)

Labels:D: genre D  
Aufrecht: šáṃ no agnír jyótiranīko astu šáṃ no mitrā́váruṇāv ašvínā šám
šáṃ naḥ sukṛ́tāṃ sukṛtā́ni santu šáṃ na iṣiró abhí vātu vā́taḥ
Pada-Pāṭha: šam | naḥ | agniḥ | jyotiḥ-anīkaḥ | astu | šam | naḥ | mitrāvaruṇau | ašvinā | šam | šam | naḥ | su-kṛtām | su-kṛtāni | santu | šam | naḥ | iṣiraḥ | abhi | vātu | vātaḥ
Van Nooten & Holland (2nd ed.): šáṃ no agnír jyótiranīko astu šáṃ no mitrā́váruṇāv ašvínā šám
šáṃ naḥ sukṛtāṃ sukṛtā́=ni santu šáṃ na iṣiró abhí vātu vā́=taḥ [buggy OCR; check source]
Griffith: Favour us Agni with his face of splendour, and Varuva and Mitra and the Asvins.
Favour us noble actions of the pious, impetuous vita blow on us with favour.
Geldner: Zum Glück soll uns Agni sein, dessen Antlitz Licht ist, zum Glück uns Mitra und Varuna, zum Glück die Asvin. Zum Glück sollen uns die Guttaten der Guttäter sein, Glück soll uns der rasche Wind zuwehen. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search