Rig-Veda 7.005.05

SaṃhitāSāša-PāṭhaLabels    Parse
a.     tuvā́m agne haríto vāvašānā́      tvā́m agne-_ = harítaḥ vāvašānā́ḥ      M        ◡—   ——   ◡◡—   —◡——   (11)
b.     gíraḥ sacante dhúnayo ghṛtā́cīḥ      gíraḥ sacante-_ = dhúnayaḥ } ghṛtā́cīḥ      M        ◡—   ◡——   ◡◡—   ◡——   (11)
c.     pátiṃ kṛṣṭīnā́ṃ rathíyaṃ rayīṇā́ṃ      pátim kṛṣṭīnā́m = rathyàm } rayīṇā́m      M        ◡—   ———   ◡◡—   ◡——   (11)
d.     vaišvānarám uṣásāṃ ketúm áhnām      vaišvānarám = uṣásām ketúm áhnām      M        ——◡◡   ◡◡—   —◡   ——   (11)

Labels:M: genre M  
Aufrecht: tvā́m agne haríto vāvašānā́ gíraḥ sacante dhúnayo ghṛtā́cīḥ
pátiṃ kṛṣṭīnā́ṃ rathya |ṃ rayīṇā́ṃ vaišvānarám uṣásāṃ ketúm áhnām
Pada-Pāṭha: tvām | agne | haritaḥ | vāvašānāḥ | giraḥ | sacante | dhunayaḥ | ghṛtācīḥ | patim | kṛṣṭīnām | rathyam | rayīṇām | vaišvānaram | uṣasām | ketum | ahnām
Van Nooten & Holland (2nd ed.): t<u>vā́=m agne haríto vāvašānā́ gíraḥ sacante dhúnayo ghṛtā́=cīḥ
pátiṃ kṛṣṭīnā́=ṃ rath<í>yaṃ rayīṇā́ṃ vaišvānarám uṣásāṃ ketúm áhnām [buggy OCR; check source]
Griffith: Agni, the tawny horses, loudly neighing our resonant hymns that drop with oil, attend thee;
Lord of the tribes, our Charioteer of riches, Ensign of days, Vaisvanara of mornings.
Geldner: Dich, Agni, geleiten voll Verlangen als Falbinnen die Loblieder, die klangvollen, butterglatten, dich den Herrn der Völker, den Wagenlenker der Reichtümern, den Vaisvanara, das Banner der Morgen, der Tage. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search