Rig-Veda 6.069.04

SaṃhitāSāša-PāṭhaLabels    Parse
a.     ā́ vām ášvāso abhimātiṣā́ha      ā́ vām ášvāsaḥ = abhimātiṣā́haḥ      M        —   —   ——◡   ◡◡—◡—◡   (11)
b.     índrāviṣṇū sadhamā́do vahantu      índrāviṣṇū+_ = sadhamā́daḥ } vahantu      M        ————   ◡◡——   ◡—◡   (11)
c.     juṣéthāṃ víšvā hávanā matīnā́m      juṣéthām víšvā = hávanā } matīnā́m      M        ◡——   ——   ◡◡—   ◡——   (11)
d.     úpa bráhmāṇi šṛṇutaṃ gíro me      úpa bráhmāṇi = šṛṇutam } gíraḥ me-_      M        ◡—   ——◡   ◡◡—   ◡—   —   (11)

Labels:M: genre M  
Aufrecht: ā́ vām ášvāso abhimātiṣā́ha índrāviṣṇū sadhamā́do vahantu
juṣéthāṃ víšvā hávanā matīnā́m úpa bráhmāṇi šṛṇutaṃ gíro me
Pada-Pāṭha: ā | vām | ašvāsaḥ | abhimāti-sahaḥ | indrāviṣṇūiti | sadha-mādaḥ | vahantu | juṣethām | višvā | havanā | matīnām | upa | brahmāṇi | šṛṇutam | giraḥ | me
Van Nooten & Holland (2nd ed.): ā́ vām ášvāso abhimātiṣā́ha índrāviṣṇū sadhamā́do vahantu
juṣéthāṃ víšvā hávanā matīnā́m úpa bráhmāṇi šṛṇutaṃ gíro me [buggy OCR; check source]
Griffith: May your foe-conquering horses bring you hither, Indra and Visnu, sharers of the banquet.
Of all our hymns accept the invocations list to my prayers and hear the songs I sing you.
Geldner: Euch sollen, über die feindlichen Anschläge siegreich, die Rosse herfahren, eure Zechgenossen, Indra und Vishnu! Nehmet alle Ladungen der Lieder gut auf, erhöret meine erbaulichen Reden, meine Lobesworte! [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search