Rig-Veda 6.069.03

SaṃhitāSāša-PāṭhaLabels    Parse
a.     índrāviṣṇū madapatī madānām      índrāviṣṇū+_ = madapatī+_ } madānām      M        ————   ◡◡◡—   ◡——   (11)
b.     ā́ sómaṃ yātaṃ dráviṇo dádhānā      ā́ sómam yātam = dráviṇaḥ } dádhānā      M        —   ——   ——   ◡◡—   ◡——   (11)
c.     sáṃ vām añjantu aktúbhir matīnā́ṃ      sám vām añjantu = aktúbhiḥ } matīnā́m      M        —   —   ——◡   —◡—   ◡——   (11)
d.     sáṃ stómāsaḥ šasyámānāsa uktháiḥ      sám stómāsaḥ = šasyámānāsaḥ uktháiḥ      M        —   ———   —◡——◡   ——   (11)

Labels:M: genre M  
Aufrecht: índrāviṣṇū madapatī madānām ā́ sómaṃ yātaṃ dráviṇo dádhānā
sáṃ vām añjantv aktúbhir matīnā́ṃ sáṃ stómāsaḥ šasyámānāsa uktháiḥ
Pada-Pāṭha: indrāviṣṇūiti | madapatī itimada-patī | madānām | ā | somam | yātam | draviṇo iti | dadhānā | sam | vām | añjantu | aktu-bhiḥ | matīnām | sam | stomāsaḥ | šasyamānāsaḥ | ukthaiḥ
Van Nooten & Holland (2nd ed.): índrāviṣṇū madapatī madānām ā́ sómaṃ yātaṃ dráviṇo dádhānā
sáṃ vām añjant<u> aktúbhir matīnā́=ṃ sáṃ stómāsaḥ šasyámānāsa uktháiḥ [buggy OCR; check source]
Griffith: Lords of joy-giving draughts, Indra and Visnu, come, giving gifts of treasure, to the Soma.
With brilliant rays of hymns let chanted praises, repeated with the lauds, adorn and deck you.
Geldner: Indra und Vishnu, ihr Herren der Rauschtränke, kommet zum Soma, Reichtum bringend! Sie sollen euch einsalben mit der Salbung der frommen Gedanken, die Lobesworte, die in Preisliedern vorgetragen werden. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search