Rig-Veda 6.069.02

SaṃhitāSāša-PāṭhaLabels    Parse
a.     yā́ víšvāsāṃ janitā́rā matīnā́m      yā́ víšvāsām = janitā́rā } matīnā́m      M        —   ———   ◡◡——   ◡——   (11)
b.     índrāvíṣṇū kalášā somadhā́nā      índrāvíṣṇū+_ = kalášā somadhā́nā      M        ————   ◡◡—   —◡——   (11)
c.     prá vāṃ gíraḥ šasyámānā avantu      prá vām gíraḥ = šasyámānāḥ } avantu      M        ◡   —   ◡—   —◡—◡   ◡—◡   (11)
d.     prá stómāso gīyámānāso arkáiḥ      prá stómāsaḥ = gīyámānāsaḥ arkáiḥ      M        —   ———   —◡——◡   ——   (11)

Labels:M: genre M  
Aufrecht: yā́ víšvāsāṃ janitā́rā matīnā́m índrāvíṣṇū kalášā somadhā́nā
prá vāṃ gíraḥ šasyámānā avantu prá stómāso gīyámānāso arkáiḥ
Pada-Pāṭha: yā | višvāsām | janitārā | matīnām | indrāviṣṇūiti | kalašā | soma-dhānā | pra | vām | giraḥ | šasyamānāḥ | avantu | pra | stomāsaḥ | gīyamānāsaḥ | arkaiḥ
Van Nooten & Holland (2nd ed.): yā́ víšvāsāṃ janitā́rā matīnā́m índrāvíṣṇū kalášā somadhā́nā
prá vāṃ gíraḥ šasyámānā avantu prá stómāso gīyámānāso arkáiḥ [buggy OCR; check source]
Griffith: Ye who inspire all hymns, Indra and Visnu, ye vessels who contain the Soma juices,
May hymns of praise that now are sung address you, the lauds that are recited by the singers.
Geldner: Die aller Gedanken Erzeuger sind, Indra und Vishnu, die beiden somahaltigen Gefässe, euch sollen die vorgetragenen Lobreden bevorzugen und die Lobesworte, die in Liedern gesungen werden. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search