Rig-Veda 6.068.07

SaṃhitāSāša-PāṭhaLabels    Parse
a.     utá naḥ sutrātaró devágopāḥ      utá naḥ sutrātráḥ devágopāḥ      M        ◡◡   —   ——◡—   —◡——   (11)
b.     sūríbhya indrāvaruṇā rayíḥ ṣyāt      sūríbhyaḥ indrā =varuṇā } rayíḥ syāt      M        ——◡   ——◡◡—   ◡—   —   (11)
c.     yéṣaāṃ šúṣmaḥ pṛ́tanāsu sāhvā́n      yéṣām šúṣmaḥ = pṛ́tanāsu sāhvā́n      M        —◡—   ——   ◡◡—◡   ——   (11)
d.     prá sadyó dyumnā́ tiráte táturiḥ      prá sadyáḥ dyumnā́ = tiráte?_ } táturiḥ      M        ◡   ——   ——   ◡◡—   ◡◡—   (11)

Labels:M: genre M  
Aufrecht: utá naḥ sutrātró devágopāḥ sūríbhya indrāvaruṇā rayíḥ ṣyāt
yéṣāṃ šúṣmaḥ pṛ́tanāsu sāhvā́n prá sadyó dyumnā́ tiráte táturiḥ
Pada-Pāṭha: uta | naḥ | su-trātaḥ | deva-gopāḥ | sūri-bhyaḥ | indrāvaruṇā | rayiḥ | syāt | yeṣām | šuṣmaḥ | pṛtanāsu | sāhvān | pra | sadyaḥ | dyumnā | tirate | taturiḥ
Van Nooten & Holland (2nd ed.): utá naḥ sutrāt<a>ró devágopāḥ sūríbhya indrāvaruṇā rayíḥ ṣyāt
yéṣaāṃ šúṣmaḥ pṛ́tanāsu sāhvā́n prá sadyó dyumnā́ tiráte táturiḥ [buggy OCR; check source]
Griffith: So also, Indra-Varuna, may our princes have riches swift to save, with Gods to guard them-
They whose great might gives victory in battles, and their triumphant glory spreads with swiftness.
Geldner: Auch unseren Gönnern soll Reichtum zuteil werden, wohlgehüteter, gottbeschützter, deren Mut in den Schlachten siegreich alsbald überlegen ihren Glanz ausbreitet, Indra und Varuna. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search