Saṃhitā | Sāa-Pāṭha | Labels | Parse | ||
a. | utá naḥ sutrātaró devágopāḥ | utá naḥ sutrātráḥ devágopāḥ | M | ◡◡ — ——◡— —◡—— | (11) |
b. | sūríbhya indrāvaruṇā rayíḥ ṣyāt | sūríbhyaḥ indrā =varuṇā } rayíḥ syāt | M | ——◡ ——◡◡— ◡— — | (11) |
c. | yéṣaāṃ šúṣmaḥ pṛ́tanāsu sāhvā́n | yéṣām šúṣmaḥ = pṛ́tanāsu sāhvā́n | M | —◡— —— ◡◡—◡ —— | (11) |
d. | prá sadyó dyumnā́ tiráte táturiḥ | prá sadyáḥ dyumnā́ = tiráte?_ } táturiḥ | M | ◡ —— —— ◡◡— ◡◡— | (11) |
Labels: | M: genre M |
Aufrecht: | utá naḥ sutrātró devágopāḥ sūríbhya indrāvaruṇā rayíḥ ṣyāt yéṣāṃ šúṣmaḥ pṛ́tanāsu sāhvā́n prá sadyó dyumnā́ tiráte táturiḥ |
Pada-Pāṭha: | uta | naḥ | su-trātaḥ | deva-gopāḥ | sūri-bhyaḥ | indrāvaruṇā | rayiḥ | syāt | yeṣām | šuṣmaḥ | pṛtanāsu | sāhvān | pra | sadyaḥ | dyumnā | tirate | taturiḥ |
Van Nooten & Holland (2nd ed.): | utá naḥ sutrāt<a>ró devágopāḥ sūríbhya indrāvaruṇā rayíḥ ṣyāt yéṣaāṃ šúṣmaḥ pṛ́tanāsu sāhvā́n prá sadyó dyumnā́ tiráte táturiḥ [buggy OCR; check source] |
Griffith: | So also, Indra-Varuna, may our princes have riches swift to save, with Gods to guard them- They whose great might gives victory in battles, and their triumphant glory spreads with swiftness. |
Geldner: | Auch unseren Gönnern soll Reichtum zuteil werden, wohlgehüteter, gottbeschützter, deren Mut in den Schlachten siegreich alsbald überlegen ihren Glanz ausbreitet, Indra und Varuna. [Google Translate] |
previous stanza | next stanza | back to results | new search