Rig-Veda 6.049.04

SaṃhitāSāša-PāṭhaLabels    Parse
a.     prá vāyúm ácchā bṛhatī́ manīṣā́      prá vāyúm ácchā+ = bṛhatī́?_ } manīṣā́      M        ◡   —◡   ——   ◡◡—   ◡——   (11)
b.     bṛhádrayiṃ višvávāraṃ rathaprā́m      bṛhádrayim = višvávāram } rathaprā́m      M        ◡—◡—   —◡——   ◡——   (11)
c.     dyutádyāmā niyútaḥ pátyamānaḥ      dyutádyāmā = niyútaḥ pátyamānaḥ      M        ◡———   ◡◡—   —◡——   (11)
d.     kavíḥ kavím iyakṣasi prayajyo      kavíḥ kavím = iyakṣasi } prayajyo      M        ◡—   ◡◡   ◡—◡—   ◡——   (11)

Labels:M: genre M  
Aufrecht: prá vāyúm áchā bṛhatī́ manīṣā́ bṛhádrayiṃ višvávāraṃ rathaprā́m
dyutádyāmā niyútaḥ pátyamānaḥ kavíḥ kavím iyakṣasi prayajyo
Pada-Pāṭha: itipra-yajyo
Van Nooten & Holland (2nd ed.): prá vāyúm áchā bṛhatī́=manīṣā́ bṛhádrayiṃ višvávāraṃ rathaprā́=m
dyutádyāmā niyútaḥ pátyamānaḥ kavíḥ kavím iyakṣasi prayajyo [buggy OCR; check source]
Griffith: I with a lofty song call hither Vayu, all-bounteous, filler of his car, most wealthy.
Thou, Sage, with bright path, Lord of harnessed horses, impetuous, promptly honourest the prudent.
Geldner: Mein hohes Sinnen geht zu Vayu dem Vielbegehrten mit hohem Reichtum und vollem Wagen. In glänzender Auffahrt, die Niyut besitzend, begehrst du, der Seher, nach dem Seher, du Opfersamer. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search