Rig-Veda 6.036.04

SaṃhitāSāša-PāṭhaLabels    Parse
a.     sá rāyás khā́m úpa sṛjā gṛṇānáḥ      sá rāyáḥ khā́m = úpa sṛjā+ } gṛṇānáḥ      M        ◡   ——   —   ◡◡   ◡—   ◡——   (11)
b.     purušcandrásya tuvám indra vásvaḥ      purušcandrásya = tvám indra vásvaḥ      M        ◡———◡   ◡◡   —◡   ——   (11)
c.     pátir babhūtha ásamo jánānām      pátiḥ babhūtha = ásamaḥ } jánānām      M        ◡—   ◡—◡   ◡◡—   ◡——   (11)
d.     éko víšvasya bhúvanasya rā́jā      ékaḥ víšvasya = bhúvanasya rā́jā      MR        ——   ——◡   ◡◡—◡   ——   (11)

Labels:M: genre M   R: repeated line  
Aufrecht: sá rāyás khā́m úpa sṛjā gṛṇānáḥ purušcandrásya tvám indra vásvaḥ
pátir babhūthā́samo jánānām éko víšvasya bhúvanasya rā́jā
Pada-Pāṭha: saḥ | rāyaḥ | khām | upa | sṛja | gṛṇānaḥ | puru-candrasya | tvam | indra | vasvaḥ | patiḥ | babhūtha | asamaḥ | janānām | ekaḥ | višvasya | bhuvanasya | rājā
Van Nooten & Holland (2nd ed.): sá rāyás khā́=m úpa sṛjā gṛṇānáḥ purušcandrásya t<u>vám indra vásvaḥ
pátir babhūth<a> <á>samo jánānām éko víšvasya bhúvanasya rā́=jā [buggy OCR; check source]
Griffith: Lauded by us, let flow the spring, O Indra, of excellent and brightly-shining riches.
For thou art Lord of men, without an equal: of all the world thou art the only Sovran.
Geldner: Lass du, gepriesen, den Quell des Reichtums springen, du Indra, des goldreichen Gutes! Du wardst der unvergleichliche Gebieter der Völker, der einzige König der ganzen Welt. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search