Rig-Veda 5.069.04

SaṃhitāSāša-PāṭhaLabels    Parse
a.     yā́ dhartā́rā rájaso rocanásya      yā́ dhartā́rā = rájasaḥ rocanásya      M        —   ———   ◡◡—   —◡—◡   (11)
b.     utā́dityā́ diviyā́ pā́rthivasya      utá ādityā́ = divyā́ pā́rthivasya      M        ◡———   ◡◡—   —◡—◡   (11)
c.     ná vāṃ devā́ amṛ́tā ā́ minanti      ná vām devā́ḥ = amṛ́tāḥ ā́ } minanti      M        ◡   —   —◡   ◡◡◡   —   ◡—◡   (11)
d.     vratā́ni mitrāvaruṇā dhruvā́ṇi      vratā́ni mitrā =varuṇā } dhruvā́ṇi      M        ◡—◡   ——◡◡—   ◡—◡   (11)

Labels:M: genre M  
Aufrecht: yā́ dhartā́rā rájaso rocanásyotā́dityā́ divyā́ pā́rthivasya
ná vāṃ devā́ amṛ́tā ā́ minanti vratā́ni mitrāvaruṇā dhruvā́ṇi
Pada-Pāṭha: yā | dhartārā | rajasaḥ | rocanasya | uta | ādityā | divyā | pārthivasya | na | vām | devāḥ | amṛtāḥ | ā | minanti | vratāni | mitrāvaruṇā | dhruvāṇi
Van Nooten & Holland (2nd ed.): yā́=dhartā́=rā rájaso rocanásy<a> <u>tā́=dityā́=div<i>yā́=pā́=rthivasya
ná vāṃ devā́ amṛ́tā ā́ minanti vratā́ni mitrāvaruṇā dhruvā́ṇi [buggy OCR; check source]
Griffith: Ye who uphold the region, sphere of brightness, ye who support earth's realm Divine Adityas,
The Immortal Gods, O Varuna and Mitra, never impair your everlasting statutes.
Geldner: Die ihr, die himmlischen Aditisöhne, die Erhalter der Lichtwelt und der irdischen Welt seid, eure feststehenden Gebote beeinträchtigen nicht die unsterblichen Götter, o Mitra und Varuna. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search