Rig-Veda 5.069.02

SaṃhitāSāša-PāṭhaLabels    Parse
a.     írāvatīr varuṇa dhenávo vām      írāvatīḥ = varuṇa dhenávaḥ vām      M        ◡—◡—   ◡◡◡   —◡—   —   (11)
b.     mádhumad vāṃ síndhavo mitra duhre      mádhumat vām = síndhavaḥ mitra duhre?_      M        ◡◡—   —   —◡—   —◡   ——   (11)
c.     tráyas tasthur vṛṣabhā́sas tisṝṇā́ṃ      tráyaḥ tasthuḥ = vṛṣabhā́saḥ } tisṛṇā́m      M        ◡—   ——   ◡◡——   ◡——   (11)
d.     dhiṣáṇānāṃ retodhā́ ví dyumántaḥ      dhiṣáṇānām = retodhā́ḥ ví } dyumántaḥ      M        ◡◡——   ———   —   ◡——   (11)

Labels:M: genre M  
Aufrecht: írāvatīr varuṇa dhenávo vām mádhumad vāṃ síndhavo mitra duhre
tráyas tasthur vṛṣabhā́sas tisṛṇā́ṃ dhiṣáṇānāṃ retodhā́ ví dyumántaḥ
Pada-Pāṭha: irāvatīḥ | varuṇa | dhenavaḥ | vām | madhu-mat | vām | sindhavaḥ | mitra | duhre | trayaḥ | tasthuḥ | vṛṣabhāsaḥ | tisṝṇām | dhiṣaṇānām | retaḥ-dhāḥ | vi | dyu-mantaḥ
Van Nooten & Holland (2nd ed.): írāvatīr varuṇa dhenávo vām mádhumad vāṃ síndhavo mitra duhre
tráyas tasthur vṛṣabhā́sas tisṝṇā́ṃ dhiṣáṇānāṃ retodhā́ ví dyumántaḥ [buggy OCR; check source]
Griffith: Ye, Varuna, have kine who yield refreshment; Mitra, your floods pour water full of sweetness.
There stand the Three Steers, splendid in their brightness, who fill the three world-bowls with genial moisture.
Geldner: Eure Milchkühe sind labungsreich, o Varuna, eure Ströme geben süsse Milch, o Mitra. Drei herrliche Stiere stehen als die Besamer der drei Dhisana's verteilt. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search