Rig-Veda 5.063.07

SaṃhitāSāša-PāṭhaLabels    Parse
a.     dhármaṇā mitrāvaruṇā vipašcitā      dhármaṇā mitrā =varuṇā } vipašcitā      M        —◡—   ——◡◡—   ◡—◡—   (12)
b.     vratā́ rakṣethe ásurasya māyáyā      vratā́ rakṣethe?_ = ásurasya māyáyā      M        ◡—   ——◡   ◡◡—◡   —◡—   (12)
c.     ṛténa víšvam bhúvanaṃ ví rājathaḥ      ṛténa víšvam = bhúvanam } ví rājathaḥ      M        ◡—◡   ——   ◡◡—   ◡   —◡—   (12)
d.     sū́ryam ā́ dhattho diví cítriyaṃ rátham      sū́ryam ā́ dhatthaḥ = diví cítryam rátham      M        —◡   —   ——   ◡◡   —◡—   ◡—   (12)

Labels:M: genre M  
Aufrecht: dhármaṇā mitrāvaruṇā vipašcitā vratā́ rakṣethe ásurasya māyáyā
ṛténa víšvam bhúvanaṃ ví rājathaḥ sū́ryam ā́ dhattho diví cítryaṃ rátham
Pada-Pāṭha: dharmaṇā | mitrāvaruṇā | vipaḥ-citā | vratā | rakṣetheiti | asurasya | māyayā | ṛtena | višvam | bhuvanam | vi | rājathaḥ | sūryam | ā | dhatthaḥ | divi | citryam | ratham
Van Nooten & Holland (2nd ed.): dhármaṇā mitrāvaruṇā vipašcitā vratā́ rakṣethe ásurasya māyáyā
ṛténa víšvam bhúvanaṃ ví rājathaḥ sū́=ryam ā́=dhattho diví cítr<i>yaṃ rátham [buggy OCR; check source]
Griffith: Wise, with your Law and through the Asura's magic power ye guard the ordinances, Mitra-Varuna.
Ye by eternal Order govern all the world. Ye set the Sun in heaven as a refulgent car.
Geldner: Von Rechts wegen wachet ihr redekundigen Mitra und Varuna über die Gebote mit des Asura Zaubermacht. Mit dem Gesetz herrschet ihr über die ganze Welt; die Sonne setzet ihr an den Himmel als weitkenntlichen Wagen. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search