Rig-Veda 5.063.06

SaṃhitāSāša-PāṭhaLabels    Parse
a.     vā́caṃ sú mitrāvaruṇāv írāvatīm      vā́cam sú mitrā =varuṇau } írāvatīm      M        ——   ◡   ——◡◡—   ◡—◡—   (12)
b.     parjányaš citrā́ṃ vadati tvíṣīmatīm      parjányaḥ citrā́m = vadati } tvíṣīmatīm      M        ———   ——   ◡◡—   ◡—◡—   (12)
c.     abhrā́ vasata marútaḥ sú māyáyā      abhrā́ vasata = marútaḥ } sú māyáyā      M        ——   ◡◡◡   ◡◡—   ◡   —◡—   (12)
d.     dyā́ṃ varṣayatam aruṇā́m arepásam      dyā́m varṣayatam = aruṇā́m } arepásam      M        —   —◡◡◡   ◡◡—   ◡—◡—   (12)

Labels:M: genre M  
Aufrecht: vā́caṃ sú mitrāvaruṇāv írāvatīm parjányaš citrā́ṃ vadati tvíṣīmatīm
abhrā́ vasata marútaḥ sú māyáyā dyā́ṃ varṣayatam aruṇā́m arepásam
Pada-Pāṭha: vācam | su | mitrāvaruṇau | irāvatīm | parjanyaḥ | citrām | vadati | tviṣi-matīm | abhrā | vasata | marutaḥ | su | māyayā | dyām | varṣayatam | aruṇām | arepasam
Van Nooten & Holland (2nd ed.): vā́caṃ sú mitrāvaruṇāv írāvatīm parjányaš citrā́ṃ vadati tvíṣīmatīm
abhrā́ vasata maṛ́taḥ sú māyáyā dyā́ṃ varṣayatam aruṇā́m arepásam [buggy OCR; check source]
Griffith: Refreshing is your voice, O Mitra-Varuna: Parjanya sendeth out a wondrous mighty voice.
With magic power the Maruts clothe them with the clouds. Ye Two cause Heaven to rain, the red, the spotless One.
Geldner: Parjanya lässt fein seine erquickende, grelle, schreckhafte Stimme ertönen, o Mitra und Varuna. Die Marut kleiden sich fein mit Zauberkunst in Wolken; ihr beide lasset den rötlichen makellosen Himmel regnen! [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search