Rig-Veda 5.063.05

SaṃhitāSāša-PāṭhaLabels    Parse
a.     ráthaṃ yuñjate marútaḥ šubhé sukháṃ      rátham yuñjate-_ = marútaḥ } šubhé-_ sukhám      M        ◡—   —◡—   ◡◡—   ◡—   ◡—   (12)
b.     šū́ro ná mitrāvaruṇā gáviṣṭiṣu      šū́raḥ ná+_ mitrā =varuṇā } gáviṣṭiṣu      M        ——   ◡   ——◡◡—   ◡—◡◡   (12)
c.     rájāṃsi citrā́ ví caranti tanyávo      rájāṃsi citrā́ = ví caranti tanyávaḥ      M        ◡—◡   ——   ◡   ◡—◡   —◡—   (12)
d.     diváḥ samrājā páyasā na ukṣatam      diváḥ samrājā = páyasā } naḥ ukṣatam      M        ◡—   ———   ◡◡—   ◡   —◡—   (12)

Labels:M: genre M  
Aufrecht: ráthaṃ yuñjate marútaḥ šubhé sukháṃ šū́ro ná mitrāvaruṇā gáviṣṭiṣu
rájāṃsi citrā́ ví caranti tanyávo diváḥ samrājā páyasā na ukṣatam
Pada-Pāṭha: ratham | yuñjate | marutaḥ | šubhe | sukham | šūraḥ | na | mitrāvaruṇā | go--iṣṭiṣu | rajāṃsi | citrā | vi | caranti | tanyavaḥ | divaḥ | sam-rājā | payasā | naḥ | ukṣatam
Van Nooten & Holland (2nd ed.): ráthaṃ yuñjate maṛ́taḥ šubhé sukháṃ šū́ ro ná mitrāvaruṇā gáviṣṭiṣu
rájāṃsi citrā́ ví caranti tanyávo diváḥ samrājā páyasā na ukṣatam [buggy OCR; check source]
Griffith: The Maruts yoke their easy car for victory, O Mitra-Varuna, as a hero in the wars.
The thunderers roam through regions varied in their hues. Imperial Kings, bedew us with the milk of heaven.
Geldner: Die Marut schirren ihren leichten Wagen zur Prunkfahrt an wie ein Held auf den Beutezügen nach Rindern, o Mitra und Varuna. Grelle Donner durchziehen die Lüfte. Ihr beiden Allherrscher, netzet uns mit der Milch des Himmels! [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search