Saṃhitā | Sāa-Pāṭha | Labels | Parse | ||
a. | ráthaṃ yuñjate marútaḥ šubhé sukháṃ | rátham yuñjate-_ = marútaḥ } šubhé-_ sukhám | M | ◡— —◡— ◡◡— ◡— ◡— | (12) |
b. | šū́ro ná mitrāvaruṇā gáviṣṭiṣu | šū́raḥ ná+_ mitrā =varuṇā } gáviṣṭiṣu | M | —— ◡ ——◡◡— ◡—◡◡ | (12) |
c. | rájāṃsi citrā́ ví caranti tanyávo | rájāṃsi citrā́ = ví caranti tanyávaḥ | M | ◡—◡ —— ◡ ◡—◡ —◡— | (12) |
d. | diváḥ samrājā páyasā na ukṣatam | diváḥ samrājā = páyasā } naḥ ukṣatam | M | ◡— ——— ◡◡— ◡ —◡— | (12) |
Labels: | M: genre M |
Aufrecht: | ráthaṃ yuñjate marútaḥ šubhé sukháṃ šū́ro ná mitrāvaruṇā gáviṣṭiṣu rájāṃsi citrā́ ví caranti tanyávo diváḥ samrājā páyasā na ukṣatam |
Pada-Pāṭha: | ratham | yuñjate | marutaḥ | šubhe | sukham | šūraḥ | na | mitrāvaruṇā | go--iṣṭiṣu | rajāṃsi | citrā | vi | caranti | tanyavaḥ | divaḥ | sam-rājā | payasā | naḥ | ukṣatam |
Van Nooten & Holland (2nd ed.): | ráthaṃ yuñjate maṛ́taḥ šubhé sukháṃ šū́ ro ná mitrāvaruṇā gáviṣṭiṣu rájāṃsi citrā́ ví caranti tanyávo diváḥ samrājā páyasā na ukṣatam [buggy OCR; check source] |
Griffith: | The Maruts yoke their easy car for victory, O Mitra-Varuna, as a hero in the wars. The thunderers roam through regions varied in their hues. Imperial Kings, bedew us with the milk of heaven. |
Geldner: | Die Marut schirren ihren leichten Wagen zur Prunkfahrt an wie ein Held auf den Beutezügen nach Rindern, o Mitra und Varuna. Grelle Donner durchziehen die Lüfte. Ihr beiden Allherrscher, netzet uns mit der Milch des Himmels! [Google Translate] |
previous stanza | next stanza | back to results | new search