Rig-Veda 5.042.11

SaṃhitāSāša-PāṭhaLabels    Parse
a.     tám u ṣṭuhi yáḥ suiṣúḥ sudhánvā      tám u+_ stuhi = yáḥ sviṣúḥ } sudhánvā      M        ◡   —   ◡◡   —   ◡◡—   ◡——   (11)
b.     yó víšvasya kṣáyati bheṣajásya      yáḥ víšvasya = kṣáyati bheṣajásya      M        —   ———   ◡◡◡   —◡—◡   (11)
c.     yákṣvā mahé saumanasā́ya rudráṃ      yákṣvā+ mahé-_ = saumanasā́ya rudrám      M        ——   ◡—   —◡◡—◡   ——   (11)
d.     námobhir devám ásuraṃ duvasya      námobhiḥ devám = ásuram } duvasya      M        ◡——   —◡   ◡◡—   ◡—◡   (11)

Labels:M: genre M  
Aufrecht: tám u ṣṭuhi yáḥ sviṣúḥ sudhánvā yó víšvasya kṣáyati bheṣajásya
yákṣvā mahé saumanasā́ya rudráṃ námobhir devám ásuraṃ duvasya
Pada-Pāṭha: tam | oṃ iti | stuhi | yaḥ | su-iṣuḥ | su-dhanvā | yaḥ | višvasya | kṣayati | bheṣajasya | yakṣva | mahe | saumanasāya | rudram | namaḥ-bhiḥ | devam | asuram | duvasya
Van Nooten & Holland (2nd ed.): tám u ṣṭuhi yáḥ s<u>iṣúḥ sudhánvā yó víšvasya kṣáyati bheṣajásya
yákṣvā mahé saumanasā́ya rudráṃ námobhir devám ásuraṃ duvasya [buggy OCR; check source]
Griffith: Praise him whose bow is strong and sure his arrow, him who is Lord of every balm that bealeth.
Worship thou Rudra for his great good favour: adore the Asura, God, with salutations.
Geldner: Preise den, der guten Pfeil und Bogen hat, der über jegliches Heilmittel gebeut. Erbitte den Rudra zu grossem Wohlwollen, huldige dem Gott, dem Asura mit Verbeugungen! [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search