Rig-Veda 5.041.13

SaṃhitāSāša-PāṭhaLabels    Parse
a.     vidā́ cin nú mahānto yé va évā      vidā́+ cit nú = mahāntaḥ yé?_ } vaḥ évāḥ      M        ◡—   —   ◡   ◡——   —   ◡   ——   (11)
b.     brávāma dasmā vā́riyaṃ dádhānāḥ      brávāma dasmāḥ = vā́ryam } dádhānāḥ      M        ◡—◡   ——   —◡—   ◡——   (11)
c.     váyaš caná subhúva ā́va yanti      váyaḥ caná = subhvàḥ ā́ áva yanti      M        ◡—   ◡◡   ◡◡◡   —◡   —◡   (11)
d.     kṣubhā́ mártam ánuyataṃ vadhasnáiḥ      kṣubhā́ mártam = ánuyatam } vadhasnáiḥ      M        ◡—   —◡   ◡◡◡—   ◡——   (11)

Labels:M: genre M  
Aufrecht: vidā́ cin nú mahānto yé va évā brávāma dasmā vā́ryaṃ dádhānāḥ
váyaš caná subhva | ā́va yanti kṣubhā́ mártam ánuyataṃ vadhasnáiḥ
Pada-Pāṭha: vida | cit | nu | mahāntaḥ | ye | vaḥ | evāḥ | bravāma | dasmāḥ | vāryam | dadhānāḥ | vayaḥ | cana | su-bhvaḥ | ā | ava | yanti | kṣubhā | martam | anu-yatam | vadha-snaiḥ
Van Nooten & Holland (2nd ed.): vidā́=cin nú mahānto yé va évā brávāma dasmā vā́=r<i>yaṃ dádhānāḥ
váyaš caná subh<ú>va ā́va yanti kṣubhā́=mártam ánuyataṃ vadhasnáiḥ [buggy OCR; check source]
Griffith: We know your ways, ye Mighty Ones receiving choice meed, ye Wonderful, we will proclaim it.
Even strong birds descend not to the mortal who strives to reach them with swift blow and weapons.
Geldner: Ihr allein, ihr Grossen, wisset, welches eure Absichten sind; wir wollen es sagen, ihr Meister, erwünschte Opferspende darbringend - nicht einmal die stattlichen Vögel wissen es: Die Marut kommen herab zu dem Sterblichen, der durch ihre Erschütterung, ihre Waffen gefügig wird. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search