Rig-Veda 4.055.01

SaṃhitāSāša-PāṭhaLabels    Parse
a.     kó vas trātā́ vasavaḥ kó varūtā́      káḥ vaḥ trātā́ = vasavaḥ káḥ } varūtā́      M        —   —   ——   ◡◡—   —   ◡——   (11)
b.     dyā́vābhūmī adite trā́sīthāṃ naḥ      dyā́vābhūmī+_ = adite-_ trā́sīthām naḥ      M        ———◡   ◡◡—   ———   —   (11)
c.     sáhīyaso varuṇa mitra mártāt      sáhīyasaḥ = varuṇa mitra mártāt      M        ◡—◡—   ◡◡◡   —◡   ——   (11)
d.     kó vo 'dhvaré várivo dhāti devāḥ      káḥ vaḥ adhvaré-_ = várivaḥ dhāti devāḥ      M        —   —   ◡—   ◡◡—   —◡   ——   (11)

Labels:M: genre M  
Aufrecht: kó vas trātā́ vasavaḥ kó varūtā́ dyā́vābhūmī adite trā́sīthāṃ naḥ
sáhīyaso varuṇa mitra mártāt kó vo 'dhvaré várivo dhāti devāḥ
Pada-Pāṭha: kaḥ | vaḥ | trātā | vasavaḥ | kaḥ | varūtā | dyāvābhūmī iti | adite | trāsīthām | naḥ | sahīyasaḥ | varuṇa | mitra | martāt | kaḥ | vaḥ | adhvare | varivaḥ | dhāti | devāḥ
Van Nooten & Holland (2nd ed.): kó vas trātā́=vasavaḥ kó varūtā́=dyā́=vābhūmī adite trā́=s<i>thāṃ@ naḥ
sáhīyaso varuṇa mitra mártāt kó vo 'dhvaṛ́ várivo dhāti devāḥ [buggy OCR; check source]
Griffith: WHO of you, Vasus, saveth? who protecteth? O Heaven and Earth and Aditi, preserve us,
Varuna., Mitra, from the stronger mortal. Gods, which of you at sacrifice giveth comfort?
Geldner: Wer von euch, ihr Guten, ist der Beschützer, wer der Behüter - Himmel und Erde, Aditi, beschütz uns - vor dem stärkeren Sterblichen, o Mitra und Varuna? Wer bereitet euch, ihr Götter, bei dem Opfer Behagen? [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search