Rig-Veda 4.051.08

SaṃhitāSāša-PāṭhaLabels    Parse
a.     tā́ ā́ caranti samanā́ purástāt      tā́ḥ ā́ caranti = samanā́ } purástāt      M        ◡   —   ◡—◡   ◡◡—   ◡——   (11)
b.     samānátaḥ samanā́ paprathānā́ḥ      samānátaḥ = samanā́ paprathānā́ḥ      M        ◡—◡—   ◡◡—   —◡——   (11)
c.     ṛtásya devī́ḥ sádaso budhānā́      ṛtásya devī́ḥ = sádasaḥ } budhānā́ḥ      M        ◡—◡   ——   ◡◡—   ◡——   (11)
d.     gávāṃ ná sárgā uṣáso jarante      gávām ná+_ sárgāḥ = uṣásaḥ } jarante-_      M        ◡—   ◡   —◡   ◡◡—   ◡——   (11)

Labels:M: genre M  
Aufrecht: tā́ ā́ caranti samanā́ purástāt samānátaḥ samanā́ paprathānā́ḥ
ṛtásya devī́ḥ sádaso budhānā́ gávāṃ ná sárgā uṣáso jarante
Pada-Pāṭha: tāḥ | ā | caranti | samanā | purastāt | samānataḥ | samanā | paprathānāḥ | ṛtasya | devīḥ | sadasaḥ | budhānāḥ | gavām | na | sargāḥ | uṣasaḥ | jarante
Van Nooten & Holland (2nd ed.): tā́ ā́ caranti samanā́ purástāt samānátaḥ samanā́ paprathānā́ḥ
ṛtásya devī́ḥ sádaso budhānā́ gávāṃ ná sárgā uṣáso jarante [buggy OCR; check source]
Griffith: Hither from eastward all at once they travel, from one place spreading in the selfsame manner.
Awaking, from the seat of holy Order the Godlike Dawns come nigh like troops of cattle.
Geldner: Sie kommen gleichmässig aus Osten, von der gleichen Stelle aus gleichmässig sich ausbreitend. Vom Sitze der Ordnung erwacht sind die Göttinnen Usas' früh munter wie die Schwärme der Kühe. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search