Rig-Veda 4.051.09

SaṃhitāSāša-PāṭhaLabels    Parse
a.     tā́ ín nú evá samanā́ samānī́r      tā́ḥ ít nú evá = samanā́ } samānī́ḥ      M        ◡   —   ◡   —◡   ◡◡—   ◡——   (11)
b.     ámītavarṇā uṣásaš caranti      ámītavarṇāḥ = uṣásaḥ } caranti      M        ◡—◡—◡   ◡◡—   ◡—◡   (11)
c.     gū́hantīr ábhvam ásitaṃ rúšadbhiḥ      gū́hantīḥ ábhvam = ásitam } rúšadbhiḥ      M        ———   —◡   ◡◡—   ◡——   (11)
d.     šukrā́s tanū́bhiḥ šúcayo rucānā́ḥ      šukrā́ḥ tanū́bhiḥ = šúcayaḥ } rucānā́ḥ      M        ——   ◡——   ◡◡—   ◡——   (11)

Labels:M: genre M  
Aufrecht: tā́ ín nv e |vá samanā́ samānī́r ámītavarṇā uṣásaš caranti
gū́hantīr ábhvam ásitaṃ rúšadbhiḥ šukrā́s tanū́bhiḥ šúcayo rucānā́ḥ
Pada-Pāṭha: tāḥ | it | nu | eva | samanā | samānīḥ | amīta-varṇāḥ | uṣasaḥ | caranti | gūhantīḥ | abhvam | asitam | rušat-bhiḥ | šukrāḥ | tanūbhiḥ | šucayaḥ | rucānāḥ
Van Nooten & Holland (2nd ed.): tā́=ín n<ú> evá samanā́=samānī́=r ámītavarṇā uṣásaš caranti
gū́hantīr ábhvam ásitaṃ ṛ́šadbhiḥ šukrā́s tanū́bhiḥ šúcayo rucānā́ḥ [buggy OCR; check source]
Griffith: Thus they go forth with undiminished colours, these Mornings similar, in self-same fashion,
Concealing the gigantic might of darkness with radiant bodies bright and pure and shining.
Geldner: Dieselben Usas' wandeln in gleicher Weise sich gleichend mit unveränderter Farbe, indem sie das schwarze Ungeheuer mit ihren hellen Farben beseitigen, die hellen, am Leibe reinen, glänzenden. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search