Rig-Veda 4.051.07

SaṃhitāSāša-PāṭhaLabels    Parse
a.     tā́ ghā tā́ bhadrā́ uṣásaḥ purā́sur      tā́ḥ ghā+ tā́ḥ bhadrā́ḥ = uṣásaḥ } purā́ āsuḥ      M        —   —   —   —◡   ◡◡—   ◡——   (11)
b.     abhiṣṭídyumnā ṛtájātasatyāḥ      abhiṣṭídyumnāḥ = ṛtájātasatyāḥ      M        ◡———◡   ◡◡—◡——   (11)
c.     yā́su ījānáḥ šašamāná ukthái      yā́su ījānáḥ = šašamānáḥ uktháiḥ      M        —◡   ———   ◡◡—◡   ——   (11)
d.     stuváñ cháṃsan dráviṇaṃ sadyá ā́pa      stuván šáṃsan = dráviṇam sadyáḥ ā́pa      M        ◡—   ——   ◡◡—   —◡   —◡   (11)

Labels:M: genre M  
Aufrecht: tā́ ghā tā́ bhadrā́ uṣásaḥ purā́sur abhiṣṭídyumnā ṛtájātasatyāḥ
yā́sv ījānáḥ šašamāná ukthái stuváñ cháṃsan dráviṇaṃ sadyá ā́pa
Pada-Pāṭha: tāḥ | gha | tāḥ | bhadrāḥ | uṣasaḥ | purā | āsuḥ | abhiṣṭi-dyumnāḥ | ṛtajāta-satyāḥ | yāsu | ījānaḥ | šašamānaḥ | ukthaiḥ | stuvan | šaṃsan | draviṇam | sadyaḥ | āpa
Van Nooten & Holland (2nd ed.): tā́ ghā tā́ bhadrā́ uṣásaḥ purā́sur abhiṣṭídyumnā ṛtájātasatyāḥ
yā́=s<u> ījānáḥ šašamāná ukthái stuváñ cháṃsan dráviṇaṃ sadyá ā́=pa [buggy OCR; check source]
Griffith: Blest were these Dawns of old, shining with succour, true with the truth that springs from holy Order;
With whom the toiling worshipper, by praises, hymning and lauding, soon attained to riches.
Geldner: Dieselben glückbringenden Usas' waren schon früher von überwältigendem Glanze, die rechtzeitig geborenen und zuverlässigen, unter denen der Opfernde, der den Dienst unter Lobliedern versehen hat, der Singende und Vortragende alsbald Gut erlangte. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search