Rig-Veda 4.041.05

SaṃhitāSāša-PāṭhaLabels    Parse
a.     índrā yuváṃ varuṇā bhūtám asyā́      índrā yuvám = varuṇā bhūtám asyā́ḥ      M        ——   ◡—   ◡◡—   —◡   ——   (11)
b.     dhiyáḥ pretā́rā vṛṣabhéva dhenóḥ      dhiyáḥ pretā́rā = vṛṣabhā́ iva dhenóḥ      M        ◡—   ———   ◡◡—◡   ——   (11)
c.     sā́ no duhīyad yávaseva gatvī́      sā́ naḥ duhīyat = yávasā iva gatvī́?_      M        —   —   ◡——   ◡◡—◡   ——   (11)
d.     sahásradhārā páyasā mahī́ gáuḥ      sahásradhārā = páyasā } mahī́-_ gáuḥ      M        ◡—◡——   ◡◡—   ◡—   —   (11)

Labels:M: genre M  
Aufrecht: índrā yuváṃ varuṇā bhūtám asyā́ dhiyáḥ pretā́rā vṛṣabhéva dhenóḥ
sā́ no duhīyad yávaseva gatvī́ sahásradhārā páyasā mahī́ gáuḥ
Pada-Pāṭha: indrā | yuvam | varuṇā | bhūtam | asyāḥ | dhiyaḥ | pretārā | vṛṣabhāiva | dhenoḥ | sā | naḥ | duhīyat | yavasāiva | gatvī | sahasra-dhārā | payasā | mahī | gauḥ
Van Nooten & Holland (2nd ed.): índrā yuváṃ varuṇā bhūtám asyā́ dhiyáḥ pretā́rā vṛṣabhéva dhenóḥ
sā́ no duhīyad yávaseva gatvī́ sahásradhārā páyasā mahī́ gáuḥ [buggy OCR; check source]
Griffith: O Indra-Varuna, be ye the lovers of this my song, as steers who love the milch-Cow.
Milk may it yield us as, gone forth to pasture, the great Cow pouring out her thousand rivers.
Geldner: Indra und Varuna! Seid die Liebhaber dieser Dichtung wie die Stiere von der Kuh. Sie soll uns Milch geben, als wäre sie auf die Weide gegangen, die grosse Kuh, die mit ihrer Milch tausend Strahlen gibt. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search