Rig-Veda 4.041.04

SaṃhitāSāša-PāṭhaLabels    Parse
a.     índrā yuváṃ varuṇā didyúm asminn      índrā yuvám = varuṇā didyúm asmin      M        ——   ◡—   ◡◡—   —◡   ——   (11)
b.     ójiṣṭham ugrā ní vadhiṣṭaṃ vájram      ójiṣṭham ugrā = ní vadhiṣṭam vájram      M        ——◡   ——   ◡   ◡——   ——   (11)
c.     yó no durévo vṛkátir dabhī́tis      yáḥ naḥ durévaḥ = vṛkátiḥ } dabhī́tiḥ      M        —   —   ◡——   ◡◡—   ◡——   (11)
d.     tásmin mimāthām abhíbhūti ójaḥ      tásmin mimāthām = abhíbhūti ójaḥ      M        ——   ◡——   ◡◡—◡   ——   (11)

Labels:M: genre M  
Aufrecht: índrā yuváṃ varuṇā didyúm asminn ójiṣṭham ugrā ní vadhiṣṭaṃ vájram
yó no durévo vṛkátir dabhī́tis tásmin mimāthām abhíbhūty ójaḥ
Pada-Pāṭha: indrā | yuvam | varuṇā | didyum | asmin | ojiṣṭham | ugrā | ni | vadhiṣṭam | vajram | yaḥ | naḥ | duḥ-evaḥ | vṛkatiḥ | dabhītiḥ | tasmin | mimāthām | abhi-bhūti | ojaḥ
Van Nooten & Holland (2nd ed.): índrā yuváṃ varuṇā didyúm asminn ójiṣṭham ugrā ní vadhiṣṭaṃ vájram
yó no duṛ́vo vṛkátir dabhī́=tis tásmin mimāthām abhíbhūt<i> ójaḥ [buggy OCR; check source]
Griffith: Indra and Varuna, ye hurl, O Mighty, on him your strongest flashing bolt of thunder
Who treats us ill, the robber and oppressor: measure on him your overwhelming vigour.
Geldner: Indra und Varuna! Schleudert das Geschoss, die gewaltigste Keule, ihr Gewaltige, auf den räuberischen Betrüger, der Böses wider uns vorhat; an dem messet eure überlegene Kraft! [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search