Rig-Veda 4.041.03

SaṃhitāSāša-PāṭhaLabels    Parse
a.     índrā ha rátnaṃ váruṇā dháyiṣṭhā      índrā ha rátnam = váruṇā } dhéṣṭhā      M        ——   ◡   ——   ◡◡—   ◡——   (11)
b.     itthā́ nṛ́bhyaḥ šašamānébhiyas tā́      itthā́ nṛ́bhyaḥ = šašamānébhyaḥ tā́      M        ——   ——   ◡◡——◡—   —   (11)
c.     yádī sákhāyā sakhiyā́ya sómaiḥ      yádī-_+ sákhāyā = sakhyā́ya sómaiḥ      M        ◡—   ◡——   ◡◡—◡   ——   (11)
d.     sutébhiḥ suprayásā mādáyaite      sutébhiḥ suprayásā mādáyaite?_      M        ◡——   —◡◡—   —◡——   (11)

Labels:M: genre M  
Aufrecht: índrā ha rátnaṃ váruṇā dhéṣṭhetthā́ nṛ́bhyaḥ šašamānébhyas tā́
yádī sákhāyā sakhyā́ya sómaiḥ sutébhiḥ suprayásā mādáyaite
Pada-Pāṭha: indrā | ha | ratnam | varuṇā | dheṣṭhā | itthā | nṛ-bhyaḥ | šašamānebhyaḥ | tā | yadi | sakhāyā | sakhyāya | somaiḥ | sutebhiḥ | su-prayasā | mādayaiteiti
Van Nooten & Holland (2nd ed.): índrā ha rátnaṃ váruṇā dh<á><y><i>ṣṭh<ā> <i>tthā́=nṛ́bhyaḥ šašamānébh<i>yas tā́=
yádī sákhāyā sakh<i>yā́=ya sómaiḥ sutébhiḥ suprayásā mādáyaite [buggy OCR; check source]
Griffith: Indra and Varuna are most liberal givers of treasure to the men who toil to serve them,
When they, as Friends inclined to friendship, honoured with dainty food, delight in flowing Soma.
Geldner: Indra und Varuna geben am meisten Belohnung den Männern, die so den Opferdienst versehen haben, wenn beide als Freunde um der Freundschaft willen am gepressten Soma und bei guter Beköstigung sich ergötzen. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search