Rig-Veda 4.039.05

SaṃhitāSāša-PāṭhaLabels    Parse
a.     índram ivéd ubháye ví hvayanta      índram iva ít = ubháye-_ ví } hvayante-_      M        —◡   ◡—   ◡◡—   —   ◡—◡   (11)
b.     udī́rāṇā yajñám upaprayántaḥ      udī́rāṇāḥ = yajñám upaprayántaḥ      M        ◡———   —◡   ◡—◡——   (11)
c.     dadhikrā́m u sū́danam mártiyāya      dadhikrā́m u+_ = sū́danam mártyāya      M        ◡——   ◡   —◡—   —◡—◡   (11)
d.     dadáthur mitrāvaruṇā no ášvam      dadáthuḥ mitrā =varuṇā } naḥ ášvam      M        ◡◡—   ——◡◡—   ◡   ——   (11)

Labels:M: genre M  
Aufrecht: índram ivéd ubháye ví hvayanta udī́rāṇā yajñám upaprayántaḥ
dadhikrā́m u sū́danam mártyāya dadáthur mitrāvaruṇā no ášvam
Pada-Pāṭha: indram-iva | it | ubhaye | vi | hvayante | ut-īrāṇāḥ | yajñam | upa-prayantaḥ | dadhi-krām | oṃ iti | sūdanam | martyāya | dadathuḥ | mitrāvaruṇā | naḥ | ašvam
Van Nooten & Holland (2nd ed.): índram ivéd ubháye ví hvayanta udī́rāṇā yajñám upaprayántaḥ
dadhikrā́=m u sū́=danam márt<i>yāya dadáthur mitrāvaruṇā no ášvam [buggy OCR; check source]
Griffith: Both sides invoke him as they call on Indra when they stir forth and turn to sacrificing.
To us have Varuna and Mitra granted the Courser Dadhikris, a guide for mortals.
Geldner: Wie den Indra rufen beide Teile für sich an, wenn sie sich erheben und zum Opfer schreiten. Den Dadhikra habet ihr, Mitra und Varuna, uns geschenkt, das Ross als einen Lehrmeister für den Sterblichen. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search