Saṃhitā | Sāa-Pāṭha | Labels | Parse | ||
a. | yó ášvasya dadhikrā́vṇo ákārīt | yáḥ ášvasya = dadhikrā́vṇaḥ } ákārīt | M | ◡ ——◡ ◡——◡ ◡—— | (11) |
b. | sámiddhe agnā́ uṣáso víuṣṭau | sámiddhe-_ agnáu = uṣásaḥ } vyùṣṭau | M | ◡—◡ —◡ ◡◡— ◡—— | (11) |
c. | ánāgasaṃ tám áditiḥ kṛṇotu | ánāgasam = tám áditiḥ } kṛṇotu | M | ◡—◡— ◡ ◡◡— ◡—◡ | (11) |
d. | sá mitréṇa váruṇenā sajóṣāḥ | sá mitréṇa = váruṇenā+ } sajóṣāḥ | M | ◡ ——◡ ◡◡—— ◡—— | (11) |
Labels: | M: genre M |
Aufrecht: | yó ášvasya dadhikrā́vṇo ákārīt sámiddhe agnā́ uṣáso vyu |ṣṭau ánāgasaṃ tám áditiḥ kṛṇotu sá mitréṇa váruṇenā sajóṣāḥ |
Pada-Pāṭha: | yaḥ | ašvasya | dadhi-krāvṇaḥ | akārīt | sam-iddhe | agnau | uṣasaḥ | vi-uṣṭau | anāgasam | tam | aditiḥ | kṛṇotu | saḥ | mitreṇa | varuṇena | sa-joṣāḥ |
Van Nooten & Holland (2nd ed.): | yó ášvasya dadhikrā́=vṇo ákārīt sámiddhe agnā́=uṣáso v<í>uṣṭau ánāgasaṃ tám áditiḥ kṛṇotu sá mitṛ́ṇa váruṇenā sajóṣāḥ [buggy OCR; check source] |
Griffith: | Him who hath honoured, when the flame is kindled at break of dawn, the Courser Dadhikrivan, Him, of one mind with Varuna and Mitra may Aditi make free from all transgression. |
Geldner: | Wer des Rosses Dadhikravan gedacht hat bei entflammtem Feuer im Aufgang der Morgenröte, den soll Aditi schuldlos erklären, er im Verein mit Varuna und Mitra. [Google Translate] |
previous stanza | next stanza | back to results | new search