Rig-Veda 4.039.02

SaṃhitāSāša-PāṭhaLabels    Parse
a.     maháš carkarmi árvataḥ kratuprā́      maháḥ carkarmi = árvataḥ } kratuprā́ḥ      M        ◡—   ——◡   —◡—   ◡——   (11)
b.     dadhikrā́vṇaḥ puruvā́rasya vṛ́ṣṇaḥ      dadhikrā́vṇaḥ = puruvā́rasya vṛ́ṣṇaḥ      M        ◡———   ◡◡——◡   ——   (11)
c.     yám pūrúbhyo dīdivā́ṃsaṃ ná agníṃ      yám pūrúbhyaḥ = dīdivā́ṃsam } ná+_ agním      M        —   ———   —◡——   ◡   ——   (11)
d.     dadáthur mitrāvaruṇā táturim      dadáthuḥ mitrā =varuṇā } táturim      M        ◡◡—   ——◡◡—   ◡◡—   (11)

Labels:M: genre M  
Aufrecht: maháš carkarmy árvataḥ kratuprā́ dadhikrā́vṇaḥ puruvā́rasya vṛ́ṣṇaḥ
yám pūrúbhyo dīdivā́ṃsaṃ nā́gníṃ dadáthur mitrāvaruṇā táturim
Pada-Pāṭha: mahaḥ | carkarmi | arvataḥ | kratu-prāḥ | dadhi-krāvṇaḥ | puru-vārasya | vṛṣṇaḥ | yam | pūru-bhyaḥ | dīdi-vāṃsam | na | agnim | dadathuḥ | mitrāvaruṇā | taturi m
Van Nooten & Holland (2nd ed.): maháš carkarm<i> árvataḥ kratuprā́=dadhikrā́=vṇaḥ puruvā́=rasya vṛ́ṣṇaḥ
yám pūṛ́bhyo dīdivā́=ṃsaṃ n<á> <a>gníṃ dadáthur mitrāvaruṇā táturim [buggy OCR; check source]
Griffith: I praise the mighty Steed who fills my spirit, the Stallion Dadhikravan rich in bounties,
Whom, swift of foot aind shining bright as Agni, ye, Varuna and Mitra, gave to Purus.
Geldner: Ich rühme aller Gedanken erfüllend den grossen Renner Dadhikravan, den vielbegehrten Hengst, den ihr, Mitra und Varuna, den Puru's geschenkt habt, den überwinder, der wie Feuer strahlt. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search