Rig-Veda 3.062.01

SaṃhitāSāša-PāṭhaLabels    Parse
a.     imā́ u vām bhṛmáyo mányamānā      imā́ḥ u+_ vām = bhṛmáyaḥ mányamānāḥ      M        ◡◡   ◡   —   ◡◡—   —◡——   (11)
b.     yuvā́vate ná tújiyā abhūvan      yuvā́vate?_ = ná tújyāḥ } abhūvan      M        ◡—◡—   ◡   ◡◡◡   ◡——   (11)
c.     kúva tyád indrāvaruṇā yášo vāṃ      kvà tyát indrā =varuṇā } yášaḥ vām      M        ◡—   ◡   ——◡◡—   ◡—   —   (11)
d.     yéna smā sínam bhárathaḥ sákhibhyaḥ      yéna smā+ sínam = bhárathaḥ } sákhibhyaḥ      M        ——   —   ◡—   ◡◡—   ◡——   (11)

Labels:M: genre M  
Aufrecht: imā́ u vām bhṛmáyo mányamānā yuvā́vate ná tújyā abhūvan
kva | tyád indrāvaruṇā yášo vāṃ yéna smā sínam bhárathaḥ sákhibhyaḥ
Pada-Pāṭha: imāḥ | oṃ iti | vām | bhṛmayaḥ | manyamānāḥ | yuvāvate | na | tujyāḥ | abhūvan | kva | tyat | indrāvaruṇā | yašaḥ | vām | yena | sma | sinam | bharathaḥ | sakhi-bhyaḥ
Van Nooten & Holland (2nd ed.): imā́=u vām bhṛmáyo mányamānā yuvā́vate ná túj<i>yā abhūvan
k<ú>va tyád indrāvaruṇā yášo vāṃ yéna smā sínam bhárathaḥ sákhibhyaḥ [buggy OCR; check source]
Griffith: YOUR well-known prompt activities aforetime needed no impulse from your faithful servant.
Where, Indra-Varuna, is now that glory wherewith ye brought support to those who loved you?
Geldner: Diese Lieder an euch, die uns als übereifer vorkommen, sind für euresgleichen nicht dringlich gewesen. Wo bleibt dieser euer Ruhm, Indra und Varuna, dass ihr euren Freunden Lohn einbringt? [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search