Rig-Veda 3.029.11

SaṃhitāSāša-PāṭhaLabels    Parse
a.     tánūnápād ucyate gárbha āsuró      tánūnápāt = ucyate-_ gárbhaḥ āsuráḥ      D        ◡—◡—   —◡—   —◡   —◡—   (12)
b.     nárāšáṃso bhavati yád vijā́yate      nárāšáṃsaḥ = bhavati yát } vijā́yate?_      D        ◡———   ◡◡◡   —   ◡—◡—   (12)
c.     mātaríšvā yád ámimīta mātári      mātaríšvā = yát ámimīta mātári      D        —◡——   ◡   ◡◡—◡   —◡◡   (12)
d.     vā́tasya sárgo abhavat sárīmaṇi      vā́tasya sárgaḥ = abhavat } sárīmaṇi      D        ——◡   —◡   ◡◡—   ◡—◡◡   (12)

Labels:D: genre D  
Aufrecht: tánūnápād ucyate gárbha āsuró nárāšáṃso bhavati yád vijā́yate
mātaríšvā yád ámimīta mātári vā́tasya sárgo abhavat sárīmaṇi
Pada-Pāṭha: tanū-napāt | ucyate | garbhaḥ | āsuraḥ | narāšaṃsaḥ | bhavati | yat | vi-jāyate | mātarišvā | yat | amimīta | mātari | vātasya | sargaḥ | abhavat | sarīmaṇi
Van Nooten & Holland (2nd ed.): tánūnápād ucyate gárbha āsuró nárāšáṃso bhavati yád vijā́yate
mātaríšvā yád ámimīta mātári vā́tasya sárgo abhavat sárīmaṇi [buggy OCR; check source]
Griffith: As Germ Celestial he is called Tanunapat, and Narasamsa born diffused in varied shape.
Formed in his Mother he is Matarisvan; he hath, in his course, become the rapid flight of wind.
Geldner: Tanunapat heisst der Asurische als Leibesfrucht, zum Narasamsa wird er, wenn er geboren wird, Matarisvan, wenn er in der Mutter sich bildete. Zum Windstrom ward er in seinem Laufe. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search