Rig-Veda 2.038.08

SaṃhitāSāša-PāṭhaLabels    Parse
a.     yādrādhíyaṃ váruṇo yónim ápyam      yādrādhyàm = váruṇaḥ yónim ápyam      M        ——◡—   ◡◡—   —◡   ——   (11)
b.     ánišitaṃ nimíṣi járbhurāṇaḥ      ánišitam = nimíṣi járbhurāṇaḥ      M        ◡◡◡—   ◡◡◡   —◡——   (11)
c.     víšvo mārtāṇḍó vrajám ā́ pašúr gāt      víšvaḥ mārtāṇḍáḥ = vrajám ā́ } pašúḥ gāt      M        ——   ———   ◡◡   —   ◡—   —   (11)
d.     sthašó jánmāni savitā́ ví ā́kaḥ      sthašáḥ jánmāni = savitā́ } ví ā́ akar      M        ◡—   ——◡   ◡◡—   ◡   ——   (11)

Labels:M: genre M  
Aufrecht: yādrādhya |ṃ váruṇo yónim ápyam ánišitaṃ nimíṣi járbhurāṇaḥ
víšvo mārtāṇḍó vrajám ā́ pašúr gāt sthašó jánmāni savitā́ vy ā́kaḥ
Pada-Pāṭha: yāt-rādhyam | varuṇaḥ | yonim | apyam | ani-šitam | ni-miṣi | jarbhurāṇaḥ | višvaḥ | mārtāṇḍaḥ | vrajam | ā | pašuḥ | gāt | stha-šaḥ | janmāni | savitā | vi | ā | akar ity akaḥ
Van Nooten & Holland (2nd ed.): yādrādh<í>yaṃ váruṇo yónim ápyam ánišitaṃ nimíṣi járbhurāṇaḥ
víšvo mārtāṇḍó vrajám ā́=pašúr gāt sthašó jánmāni savitā́=v<í> ā́=kaḥ [buggy OCR; check source]
Griffith: With utmost speed, in restless haste at sunset Varuna seeks his watery habitation.
Then seeks each bird his nest, each beast his lodging. In due place Savitar hath set each creature.
Geldner: Varuna geht, sobald es möglich ist, in seine Wasserheimat, der rastlos im Augenzwinkern hin und her zuckt. Jeder Vogel ging in sein Nest, das Vieh in den Pferch. Je nach ihrem Standort hat Savitri die Arten gesondert. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search