Saṃhitā | Sāa-Pāṭha | Labels | Parse | ||
a. | ná yásya índro váruṇo ná mitró | ná yásya índraḥ = váruṇaḥ } ná mitráḥ | M | ◡ —◡ —— ◡◡— ◡ —— | (11) |
b. | vratám aryamā́ ná minánti rudráḥ | vratám aryamā́ = ná minánti rudráḥ | M | ◡◡ —◡— ◡ ◡—◡ —— | (11) |
c. | ná árātayas tám idáṃ suastí | ná árātayaḥ = tám idám } svastí | M | ◡ ◡—◡— ◡ ◡— ◡—◡ | (11) |
d. | huvé deváṃ savitā́raṃ námobhiḥ | huvé-_ devám = savitā́ram } námobhiḥ | M | ◡— —— ◡◡—— ◡—— | (11) |
Labels: | M: genre M |
Aufrecht: | ná yásyéndro váruṇo ná mitró vratám aryamā́ ná minánti rudráḥ nā́rātayas tám idáṃ svastí huvé deváṃ savitā́raṃ námobhiḥ |
Pada-Pāṭha: | na | yasya | indraḥ | varuṇaḥ | na | mitraḥ | vratam | aryamā | na | minanti | rudraḥ | na | arātayaḥ | tam | idam | svasti | huve | devam | savitāram | namaḥ-bhiḥ |
Van Nooten & Holland (2nd ed.): | ná yásy<a> <í>ndro váruṇo ná mitró vratám aryamā́=ná minánti rudráḥ n<á> <á>rātayas tám idáṃ s<u>astí huvé deváṃ savitā́=raṃ námobhiḥ [buggy OCR; check source] |
Griffith: | Him whose high law not Varuna nor Indra, not Mitra, Aryaman, nor Rudra breaketh, Nor evil-hearted fiends, here for my welfare him I invoke, God Savitar, with worship. |
Geldner: | Des Gebote weder Indra, noch Varuna, Mitra, Aryaman, noch Rudra verfehlen, noch die Unholde, diesen Gott Savitri rufe ich jetzt unter Verbeugungen zum Heil. [Google Translate] |
previous stanza | next stanza | back to results | new search