Saṃhitā | Sāa-Pāṭha | Labels | Parse | ||
a. | tváyā hitám ápiyam apsú bhāgáṃ | tváyā hitám = ápyam apsú bhāgám | M | ◡— ◡◡ ◡◡◡ —◡ —— | (11) |
b. | dhánvā́nu ā́ mṛgayáso ví tasthuḥ | dhánva ánu ā́ = mṛgayásaḥ } ví tasthuḥ | M | ——◡ — ◡◡◡— ◡ —— | (11) |
c. | vánāni víbhyo nákir asya tā́ni | vánāni víbhyaḥ = nákiḥ asya tā́ni | M | ◡—◡ —— ◡◡ —◡ —◡ | (11) |
d. | vratā́ devásya savitúr minanti | vratā́ devásya = savitúḥ } minanti | M | ◡— ——◡ ◡◡— ◡—◡ | (11) |
Labels: | M: genre M |
Aufrecht: | tváyā hitám ápyam apsú bhāgáṃ dhánvā́nv ā́ mṛgayáso ví tasthuḥ vánāni víbhyo nákir asya tā́ni vratā́ devásya savitúr minanti |
Pada-Pāṭha: | tvayā | hitam | apyam | ap-su | bhāgam | dhanva | anu | ā | mṛgayasaḥ | vi | tasthuḥ | vanāni | vi-bhyaḥ | nakiḥ | asya | tāni | vratā | devasya | savituḥ | minanti |
Van Nooten & Holland (2nd ed.): | tváyā hitám áp<i>yam apsú bhāgáṃ dhánvā́=n<u> ā́=mṛgayáso ví tasthuḥ vánāni víbhyo nákir asya tā́ni vratā́ devásya savitúr minanti [buggy OCR; check source] |
Griffith: | The wild beasts spread through desert places seeking their watery share which thou hast set in waters. The woods are given to the birds. These statutes of the God Savitar none disobeyeth. |
Geldner: | Ihren von dir bestimmten, im Wasser liegenden Anteil suchen die Fischer im Wasser; die Wildjäger zerstreuten sich über das trockene Land. Die Bäume sind für die Vögel: Nicht verfehlen sie diese seine Gebote, des Gottes Savitri. [Google Translate] |
previous stanza | next stanza | back to results | new search