Rig-Veda 2.029.01

SaṃhitāSāša-PāṭhaLabels    Parse
a.     dhṛ́tavratā ā́ditiyā íṣirā      dhṛ́tavratāḥ = ā́dityāḥ } íṣirāḥ      M        ◡—◡◡   —◡◡◡   ◡◡—   (11)
b.     āré mát karta rahasū́r ivā́gaḥ      āré-_ mát karta = rahasū́ḥ } iva ā́gaḥ      M        ——   —   —◡   ◡◡—   ◡——   (11)
c.     šṛṇvató vo váruṇa mítra dévā      šṛṇvatáḥ vaḥ = váruṇa mítra dévāḥ      M        —◡—   —   ◡◡◡   —◡   ——   (11)
d.     bhadrásya vidvā́m̆ ávase huve vaḥ      bhadrásya vidvā́n = ávase-_ } huve-_ vaḥ      M        ——◡   ——   ◡◡—   ◡—   —   (11)

Labels:M: genre M  
Aufrecht: dhṛ́tavratā ā́dityā íṣirā āré mát karta rahasū́r ivā́gaḥ
šṛṇvató vo váruṇa mítra dévā bhadrásya vidvā́m̆ ávase huve vaḥ
Pada-Pāṭha: dhṛta-vratāḥ | ādityāḥ | iṣirāḥ | āre | mat | karta | rahasūḥ-iva | āgaḥ | šṛṇvataḥ | vaḥ | varuṇa | mitra | devāḥ | bhadrasya | vidvān | avase | huve | vaḥ
Van Nooten & Holland (2nd ed.): dhṛ́tavratā ā́=dit<i>yā íṣirā āṛ́ mát karta rahasū́=r ivā́gaḥ
šṛṇvató vo váruṇa mítra dévā bhadrásya vidvā́m̆ ávase huve vaḥ [buggy OCR; check source]
Griffith: I. UPHOLDERS of the Law, ye strong Adityas, remove my sin like her who bears in secret.
You, Varuna, Mitra and all Gods who listen, I call to help me, I who know your goodness.
Geldner: Ihr eifrigen Aditya' s, die ihr die Gebote aufrecht haltet, beseitigt meine Sünde wie die heimlich Gebärende ihr Kind. Varuna und Mitra, ihr Götter, euch, die Erhörenden, rufe ich zur Gunst an, der ich die glückbringende kenne. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search